SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ० १ ० ५ आनन्दगाथापतिवर्णनम् ७७ तोल्य यदीयते, यथा दुग्ध-धृत-तैल-प्रभृति, परिच्छेचं च पत्यक्षतो निकपादिपरीक्षया यदीयते, यथा मणि-मुक्ता प्रबालाऽऽभरणादि । 'सार्थवाहाना'-मित्यत्र 'कृत्यानां कर्तरि वे' ति कर्तरि षष्ठी, अग्रेतनस्य 'आप्रच्छनीयः परिमच्छनीयः' इत्यनीयरप्रत्ययस्य योगात् , ततश्च राजभिरीश्वरैस्तल परैर्माडम्बिकैः (माण्डविकैः) कौटुम्बिकैरिभ्यैः श्रष्ठिभिः सेनापतिभिः सार्थवाहेश्चेत्येव व्याख्यातव्यम्। बहुषुप्रचुरेषु, अम्य सर्वैरेव सप्तम्यन्तैः सम्बन्धः । कार्येषु कर्तव्येषु प्रयोजनेष्विति यावत् , कारणेषु कार्यजातसम्पादकहेतुषु । मन्त्रेषु वर्तव्यनिश्चयार्थ गुप्तविचारेषु । कुटुम्बेषु-बान्धवेषु । गुह्येषु लज्जया गोपनीयेषु व्यवहारेषु । रहस्येषु= हसि=एकान्ते भवा रहस्यास्तेषु प्रच्छन्नव्यवहारेष्विति यावत् । निश्चयेषु-पूर्णनिणयेषु । व्यत्रहारेषु व्यवहारमष्टव्येषु यद्वा बान्धवादिसमाचरितलोकविपरीतादिक्रियाप्रायश्चितेषु, विषयसप्तम्या 'एतेषु विषये' इत्यर्थः । आपत् सदिति यावत् ,पच्छनीयः जौ, नमक, शक्कर आदि । सरावा छोटे बर्तन आदिसे नाप कर जिसका लेन-देन होता है उसे मेय कहते हैं, जैसे दूध घी तैल आदि । सामने कसौटी आदि पर परीक्षा करके जिमका लेन-देन होता है उसे परिच्छेद्य कहते हैं, जैसे मणि, मोती, मूगा गहना आदि। ___ आनन्द गाथापति, इन राजा, ईश्वर आदिके द्वारा बहुतसे कार्यो में, कार्य को सिद्ध करनेके उपायों में, कर्तव्यको निश्चित करनेके गुप्त विचारों में, बांधवों में, लजाके कारण गुप्त रखेजानेवाले विषयों में, एकान्त में होनेवाले कार्यों में, पूर्ण निश्चयों में, व्यवहार के लिए पूछेजाने योग्य कार्यों में,अथवा बान्धवों द्वारा किये गये लोकाचारसे विपरीत कार्योंके प्रायश्चित्तों (दंडों)में, अर्थात् उल्लिखित सब मामलों में एकबार પાલી કે પવાલું જેવાં માપના વાસણથી માપીને જેની લેણ-દેણ કરવામાં આવે છે તેને મેય કહે છે, જેમકે દૂધ, ઘી, તેલ વગેરે કસોટી આદિથી પરીક્ષા કરીને જેની લેણદેણે કરવામાં આવે છે તેને પરિચ્છેદ્ય કહે છે, જેમકે મણિ, भाती, ५२११४ा, घशे वगेरे. આનંદ ગાથાપતિને, એ રાજ, ઈશ્વર આદિ તરફથી ઘણું કાર્યોમાં, કાર્યોને સિદ્ધ કરવા માટેના ઉપામાં, કર્તવ્યને નિશ્ચિત કરવાના ગુપ્ત વિચારોમાં બાંધમાં, લજજાને કારણે ગુપ્ત રાખવામાં આવતા વિષયમાં, એકાંતમાં કરવામાં આવતાં કાર્યોમાં, પૂર્ણ નિશ્ચયમાં, વ્યહારને માટે પૂછવા ચગ્ય કાર્યોમાં, અથવા બાંધ તરફથી કરવામાં આવતા લોકાચારથી વિપરીત કાર્યોનાં પ્રાયશ્ચિત્ત (દંડ)માં ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy