SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ६६ ____ उपासकदशाङ्गसूत्रे यानीति वा अध्ययनानि, प्रज्ञप्तानि, प्राग्व्याख्यातः प्रज्ञप्तपदार्थः,तद्यथा-तदेव दयते "आनन्दः (१), कामदेवः (२), गाथापति-चुलनीपिता (३) सुरादेव, (४), क्षुद्रशतकः (५), गाथापति-कुण्डकौलिकः (६), सद्दालपुत्रः (७), महाशतक, (८), नन्दिनीपिता (९), शालेयिका-पिता (१०)। एतन्नामकानि तानि दशाध्ययनानिीति सम्बन्धः। __ अथ सुधर्मस्वामिनोक्तं सर्वमर्थ हृदि निधाय कचिद्विषये संदिहानो जम्बूस्वामी पुनः पृच्छति-'यदि खलु भदन्त ! श्रमणेन यावत्संप्राप्तेन सप्तमस्य अङ्गस्य उपासकदशानां दश अध्ययनानि प्रज्ञप्तानि, प्रथमस्य खलु भदन्त ! श्रमणेन यावत् संपाप्तेन कः अर्थः प्रज्ञप्तः ?' इति; प्रथमस्येति अध्ययनस्येति गम्यम् , परिशिष्टानि प्रागेव व्याख्यातानि ॥ २ ॥ उत्तरयति सुधर्मा स्वामी-' एवं' इत्यादि, मूलम्-एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वाणियगामे नामं नयरे होत्था, वण्णओ। तस्स वाणियगामस्स नय "(१) आनन्द, (२) कामदेव, (३) गाथापति-चुलनीपिता, (४) सुरादेव, (५) क्षुद्रशतक, (६) गाथापति कुण्डकोलिक, (७) सद्दालपुत्र, (८) महाशतक, (९) नंदिनीपिता, (१०) शालेयिकापिता।" आर्य सुधर्मा स्वामो के उत्तर दे देने पर भी किसी बातमें जिज्ञासा होनेसे श्री जम्बूस्वामीने फिर पूछा-भगवन्! यदि श्रमण भगवान् महावीरने सोतवें अंग (उपासकदशा)के दस अध्ययनों का निरूपण किया है तो उनमें से प्रथम अध्ययनका क्या अर्थ निरूपित किया है ? ॥२॥ “१ मान, (२) महेव, (3) पति-युसना पिता, (४) सुराहे (५) क्षुद्रशत, (९) uथापति जोति, (७) सदसपुत्र, (८) माशत, (6) नहिनापिता. १०) शालेय पिता, આર્ય સુધમાં સ્વામીએ ઉત્તર આપ્યા પછી પણ કઈ વાતમાં જિજ્ઞાસા રહેવાથી શ્રી જંબુસ્વામીએ ફરીથી પૂછ્યું: “ભગવદ્ ! જે શ્રમણ ભગવાન મહાવીરે સાતમા અંગ (ઉપાસકદશા)માં દસ અધયને નિરૂપ્યાં છે, તે તેમના પ્રથમ अध्ययनन। ३॥ अथ नि३.यो छ !” (२) .. १-अधिपूर्वकात् इब्धातोः, इधातोः, अय्धातोः, 'इट, किट, कटी' इत्यत्र पश्लिष्टात् 'ई' धातोर्वा करणाधिकरणयो हुलकात् कर्मणि च ल्युट् प्रत्यय । ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy