SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ - अगारसञ्जीवनी टीका अ.१ सू० २ सुधर्म-जम्बूप्रश्नोत्तरः दशाध्ययनात्मकमित्यध्ययनबाहुल्यतात्पर्याद्दशा इति बहुवचनम् , यद्वोपासकसम्बधिनीनां धर्मदशानां वर्णनाद्दशा इति, तासामुपासकदशानाम् , 'समणेणं जाव संपत्तणं' व्याख्यातानीमानि, कः 'अट्ठ पण्णत्ते इति पदद्वयमपि प्राग् व्याख्यातमेव । एवं जम्बूस्वामिना सविनयं पृष्टो महामुनिः सुधर्मा स्वामी प्राह-'एवं' इत्यादिना-एवम् अनुपदमग्रे वक्ष्यमाणप्रकारेण 'खलु' इति, अयं शब्दः संस्कृतप्राकृतयोः समानोऽव्ययोऽत्र शिष्यानुनये, निश्चये, वाक्यालङ्कारे वा, जम्बूः हे जम्बू: ! "समणेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं' व्याख्यातेयं षट्पदी, दश 'अज्झ' इति, अधीयन्ते-विनयादिक्रमेण गुरुसमीपे पठयन्त इति, अधीयन्ते परिज्ञायन्ते जीवादयोऽर्था यैरिति, अधि=अधिकं मर्यादयेति यावत् अयनं तीर्थकरगणधरमरूपितानामर्थानां प्रापणं येभ्य इति, अधीयन्ते सर्वतोभावेन मोक्षार्थ स्मर्यन्ते भव्यैरिति, अधीयते-मोक्षार्थ यथाविधिगुरुसकाशात्पठन्ति शिष्या शास्त्रको उपासकदशा कहते हैं । इसमें दस अध्ययन हैं । इन बहुतसे अध्ययनोंके कारण ही इस शास्त्र को 'दशाः' ऐसी बहुवचन वाली संज्ञा दीगई है। अथवा उपासकोंकी धार्मिक दशाओं (अवस्थाओं) का इसमें वर्णन किया गया है अतः 'दशा' कहते हैं। जो विनय आदिके क्रमसे पढे जाते हैं, अथवा जिनसे जीव आदि पदार्थोंका ज्ञान होता है, या तीर्थङ्कर गणधर महाराज आदि द्वारा प्ररूपित अर्थकी जिससे प्राप्ति होती है, या जिनको भव्य जीव मुक्तिकी कामनापूर्वक पठन करते हैं, या जिनको शिष्य-समुदाय गुरुजीके समीप मोक्षके लिए विधिपूर्वक पढते हैं उन्हें अध्ययन कहते हैं। इस सूत्र में ऐसे दस अध्ययन हैंમાટે રચેલા શાસ્ત્રને ‘ઉપાસકદશા” કહે છે. આમાં દસ અધ્યયન છે. એ ઘણું मध्ययनाने ४६ ०८ २ शास्त्रने 'दशा' सेवा गहुयनवाणी संज्ञा मायामा આવી છે. અથવા ઉપાસકોની ધાર્મિક દશાઓ (અવસ્થાઓ)નું આમાં વર્ણન કર્યું. छ, तथा 'दशा' ४९ छे. - જે વિનય આદિન ક્રમથી જણાય છે, અથવા જેનાથી જીવ આદિ પદાથેનું જ્ઞાન થાય છે. અથવા તીર્થકર ગણધર મહારાજ આદિ દ્વારા પ્રરૂપિત અર્થની જેનાથી પ્રાપ્તિ થાય છે. અથવા જેને ભવ્ય જીવ મુકિતની કામનાપૂર્વક પઠન કરે છે. અથવા જેને, શિષ્યસમુદાય ગુરૂદેવની સમીપે મોક્ષને અર્થે વિધિપૂર્વક ભણે છે. તેને અધ્યયન કહે છે. આ સૂત્રમાં એવાં દસ અધ્યયન છે - ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy