SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ aartaalaat टीका अ. १ ४५ अथ श्वशुरालयमागताऽपि जन्मसिद्धां सामायिकप्रतिक्रमणादिक्रियां नात्या क्षीत्, यदुक्तम् - 46 सा तत्थवि सामाइय, - पडिक्कमणमुभयकालणिय मेणं । रक्खं जीवस्साभय, - सुपत्तदाणाइयं च कुणइम्ह || " इति । " सा तत्रापि सामायिक प्रतिक्रमणमुभयकालनियमेन । रक्षां जीवस्याभय - सुपात्रदानादिकं च करोति स्म । " इतिच्छाया । तथा चोक्तम् " ते धन्ना जिअलोए, जे जिण-धम्मं कुणंति पञ्चक्खं । धन्नाणवि ते धन्ना, कुणंति देसंतरगया वि ॥ " इति । "ते धन्या जीवलोके, ये जिनधर्म कुर्वन्ति प्रत्यक्षम् । चंपानगरीवर्णनम् धन्यानामपि ते धन्याः, कुर्वन्ति देशान्तरगता अपि ||" इतिच्छाया । अथ सदाचारिणीमपि वस्तुत उभयकुलतारिणीमपि च निजकुलविरुद्धाचारिणीं मत्वा - " पुत्रि ! नैवं स्वकुलपारम्पर्यागतं कर्तव्यं तन्माकार्षोस्त्वमेव " - मिति सुभद्रा ससुराल आनेपर भी जन्म - सिद्ध सामायिक प्रतिक्रमण आदि क्रिया पूर्ववत् करती थी । कहा भी है " वह वहाँ पर भी सामायिक प्रतिक्रमण उभय काल नियम- पूर्वक करती थी, और जीवरक्षा, अभयदान तथा सुपात्रदान भी करती थी ॥ १॥" और भी कहा है "लोक में वे धन्य हैं जो जिन धर्मका पालन करते हैं किन्तु वे धन्यों में भी धन्य हैं जो विदेश में जाकर भी धर्मका पालन करते हैं ॥१॥ " सुभद्रा की सासूने समझा कि सुभद्रा यद्यपि सदाचारिणी है और वास्तव में उभय- कुल तारिणी भी है तथापि अपने कुलसे विरुद्ध आचरण करती है । वह बोली- “बेटी ! अपने घर में बुद्ध-देवकी उपासना સુભદ્રા સાસરે આવ્યા પછી પણુ જન્મસિદ્ધ સામાયિક-પ્રતિક્રમણ આદિ ક્રિયા पूर्ववत् डरती हुती. उधुं छे - “તે ત્યાં પણ સામાયિક-પ્રતિક્રમણ ઉભયકાળ નિયમપૂર્વક કરતી હતી, અને જીવરક્ષા, અભયદાન તથા સુપાત્રદાન પણ કરતી હતી.” એમ પણ કહ્યું છે કે—— “લેકમાં તેઓ ધન્ય છે કે જેઓ જિનધનું પાલન કરે છે, પરન્તુ તે ધન્યામાં પણ ધન્ય છે કે જેઓ વિદેશ ગયા છતાં પણ ધર્મનું પાલન કરે છે.” સુભદ્રાની સાસુએ એમ માન્યું કે જો કે સુભદ્રા સદાચારિણી છે અને વસ્તુતઃ ઉભયકુલતારિણી છે, તે પણ પેાતાના કુળથી વિરૂદ્ધ આચરણ કરે છે. તેણે કહ્યું, ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy