SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ.१ चम्पानगरीवर्णनम् जओ-"तवोत्ति अहियासए" इच्चाइणा "भिक्खाणवत्तीए सओ एक तवो सिद्धमिय विचिंतिऊण मुणी छुहापरीसह सम्मं सहेइ" इय भगवंतो उवदेसी । इच्चेवं सीसे सिक्वंतो सयंपि छुहापरिसह जयमाणो चत्तारिवि घाइयकम्माइं विणासिऊण केवलणाणं पत्तवं । ___ अह केवलमहोच्छवम्मि नहदुंदुभिणायाइणा तत्थ समागयं देवगणं विजाणिऊणं ' कह मिह आगया अन्ज देवा ? ' इय पुटेंण सामंतेण केवलिवुत्तं तं वुत्तो। भिक्षाया अभावे ? यतः " तवोत्ति आहियासए" इत्यादिना, "भिक्षाऽनवाप्तौ स्वत एव तपः सिद्धमिति विचिन्त्य मुनिः क्षुधापरिषदं सम्यक् सहते " इति भगवानुपदिदेशेत्येवं शिष्यान् शिक्षयन् स्वयमपि क्षुधापरिषदं जयन् चत्वार्यपि घातिककर्माणि विनाश्य केवलज्ञानं प्राप्तवान् । __ अथ केवलमहोत्सवे नभोदुन्दुभिनादादिना तत्र समागतं देवगणं विज्ञाय 'कथमिहागता अद्य देवाः ?' इति पृष्टेन सामन्तेन केवलित्तान्तमुक्तो निजनगरीभी गृहस्थ उसमें नहीं था। आखिर शिष्योंको खाली उपाश्रयमें लौट आना पडा । आचार्यजी बोले-हे आयुष्मन् ! भिक्षाका लाभ नहीं हुआ तो चिन्ताकी क्या बात है ? "तवोत्ति अहियासए" अर्थात् यदि भिक्षाका लाभ नहीं हुआ तो आपही तपस्या हो गई । इस प्रकार आचार्य महाराजका उपदेश सुनकर साधु तथा स्वयं आचार्य महाराज क्षुधा-परीषहको सहन करते हैं। इस प्रकार परीषह को जीतते जीतते आचार्य महाराज के चारों घन-घातिया कर्म नष्ट हो गए और उन्हें केवलज्ञानकी प्राप्ति हुई। केवलज्ञानका महोत्सव हुआ आकाशमें दुन्दुभी बजी। राजा बृहद्वसुने दुन्दुभीका बजना सुनकर देवताओंका आना जान लिया। उसने નગરીમાં પધાર્યા, પરંતુ નગરી સુની હતી. એક પણ ગૃહસ્થ નગરમાં નહોતું. છેવટે શિષ્યોને ગે ચરી લીધા વગર ઉપાશપમાં પાછા ફરવું પડ્યું. આચાર્યે કહ્યું: રે આયુમન निक्षा न भजी, तो तभा तिरे छ'तवोत्ति अहियासए' अर्थात् ले ભિક્ષા ન મળી તે આપોઆપ તપસ્યા થઈ ગઈ. એ પ્રમાણે અચાર્ય મહારાજને ઉપદેશ સાંભળીને સાધુઓ સુધા–પરીષહને સહન કરે છે. આચાર્ય મહારાજ પણ પિતે પરીષહને સહન કરે છે. અહીતે પરીષહને જીતતાં-જીતતાં તેમનાં ઘનઘાતી ચારે કર્મ નષ્ટ થઈ ગયાં અને તેમને કેવલજ્ઞાનની પ્રાપ્તિ થઈ. કેયલજ્ઞાનને મહત્સવ થયે. આકાશમાં દુંદુભિ બજવા લાગ્યાં. રાજા બહાસુએ દલિને અબજ સાંભળીને દેવતાઓ આવ્યા હોવાનું જાણી લીધું. આ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy