SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५२२ उपासकदशाङ्गसूत्रस्येमाः पूर्वाचार्यप्रणीताः सङ्ग्रहगाथाः" वाणियगामे चंपा दुवे य वाणारसीए नयरीए । आलंभिया य पुरिवरी, कंपिल्लपुरं च बोद्धव्वं ॥ १ ॥ पोलासं राजगिहं सावत्थीए पुरीए दोन्नि भवे । एए उवासगाणं, नयरा खलु होति बोद्धव्वा ॥ २ ॥ सिवनंद-भद्द-सामा, धन्न-बहुल-पूस-अग्गिमित्ता य । रेवइ अस्सिणि तह फग्गुणी य भजाण नामाइं ॥३॥ छाया-" वणिजग्रामे चम्पायां, द्वौ च वाराणस्यां नगर्याम् । आलंभिका च पुरिवरी, काम्पिल्यपुरं च बोद्धव्यम् ॥ १॥ पोलासं राजगृहं श्रावस्त्यां पुर्या द्वावभवताम् । एतान्युपासकानां नगराणि खलु भवन्ति बोद्धव्यानि ॥२॥ उपासकदशाङ्ग सूत्रके पूर्वाचार्यप्रणीत सङ्ग्रहगाथाओंका भाषान्तर आनंद आदि दश श्रावकों के नाम, नगर, भार्या, उपसर्ग, गत्यन्तर, व्रजसंख्या विभूति परिमाण, अभिग्रहसंख्या, अवधिज्ञान की मर्यादा प्रतिमाए और आगामी भवोंका विवरण इसप्रकार है। __ नाम-१ पहला श्रावक आनंद २ दूसरों कामदेव ३ तीसरा चुलिनी पिता ४ चौथा सुरादेव ५ पांचवां चुल्लशतक ६ छठा कुंडकौलिक ७ सातनां सद्दालपुत्र ८ आठवां महाशतक ९ नौवां नन्दिनी पिता और १० दशवां शालिनी पिता। नगरो के नाम-१ आनंद का नगर वाणियगांव २ कामदेव की चंपानगरी ३ चुलिनी पिता की वाराणसीनगरी ४ सुरादेव की वाराणसीनगरी ५ चुल्लशतककी नगरियो में श्रेष्ठ आलंभिकानगरी ६ कुंडकौलिक का काम्पिल्पुर ७ सद्दालपुत्रका पोलासपुर ८ महाशतकका राजगृहनगर ९ नंदिनीपिताकी श्रावस्ती नगरी और १० शालिनीपिता कीभी श्रावस्तीनगरी। ॥ १-२ ॥ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy