SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. १० उपसंहारः ५२१ उपासकदशानां सप्तमस्याङ्गस्यैकः श्रुतस्कन्धो, दशाऽध्ययनानि एकस्वरकाणि, दशस्वेव दिवसेषूद्दिश्यन्ते ॥ सप्तमस्याङ्गस्योपासकदशानां दशममध्ययनं समाप्तम् ॥१०॥ ॥ उपासकदशाः समाप्तः ।। टीका स्पष्टा ॥ २७३-२७६ ॥ इतिश्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त-"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु' बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्य-श्री-घासीलाल व्रति विरचितायामुपासकदशाङ्गमूत्रस्याऽगारधर्मसञ्जीवन्या ख्यायां व्याख्यायां दशमं शालेयिकापित्राख्यमध्ययनं समाप्तम् ॥ १० ॥ इस उपासकदशा नामक सातवें अंगमें एक श्रुतस्कन्ध है, और दस अध्ययन हैं। देशविरतिका कथन करनेके कारण ये सब अध्ययन एक स्वर (एक समान) हैं। दस दिनोंमें इन दस अध्ययनोंका उपदेश किया जाता है ॥ सातवें अंग उपासकदशाके दसवें अध्ययनकी अगारसञ्जीवनी टीकाका हिन्दी-भाषानुवाद समाप्त ॥१०॥ ॥ इति श्री उपासकदशाङ्गमूत्रका हिन्दीभाषानुवाद सम्पूर्ण ॥ આ ઉપાસકદશા નામક સાતમા અંગમાં એક શ્રતસ્કંધ છે. અને દસ અધ્યયન છે. દેશવિરતિનું કથન કરવાને કારણે એ બધાં અધયયન કવર(એક સમાન) છે. દસ દિવસમાં એ દસ અધ્યયને ઉપદેશ કરવામાં આવે છે. સાતમા અંગ શ્રી ઉપાસકદશાના દસમા અધ્યયનની અગારસંજીવની ટીકાને ગુજરાતી ___ भाषानुवाद सभात (१०) ઈતિ શ્રી ઉપાસકદશાંગ સૂત્રો ગુજરાતી અનુવાદ સમાપ્ત, ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy