SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ५१६ उपासकदशाङ्गसूत्रे विहरइ ॥२७०॥ तए णं से नंदिणीपिया समणोवासए जाए जाव विहरइ ॥२७१॥तएणं तस्स नंदिणीपियस्स समणोवासयस्स बहूहि सीलवयगुण जाव भावेमाणस्स चोइस संवच्छराइं वइकंताई। तहेव जे; पुत्तं ठवेइ । धम्मपण्णर्तिः । वीसं वासाइं परियागं । नाणत्तं अरुणगवे विमाणे उववाओ। महाविदेहे वासे सिज्झिहिइ ॥२७१॥ निक्खेवो ॥ सत्तमस्स अंगस्स उवासगदसाणं नवमं अज्झयणं ॥ समत्तं ९॥ खलु स नन्दिनीपिता श्रमणोपासको जातो यावद्विहरति ॥२७१॥ ततः खलु तस्य नन्दिनीपितुः श्रमणोपासकस्य बहुभिः शीलवतगुण-यावद्-भावयतश्चतुर्दशसंवत्सरा व्युत्क्रान्ताः । तथैव ज्येष्ठ पुत्र स्थापयति । धर्मप्रज्ञप्तिम् विंशतिं वर्षाणि पर्यायम् । महावीर ) पधारे । नन्दिनीपिताने आनन्दकी भाँति गृहस्थ धर्म स्वीकार किया। स्वामी बाहर (नाना देशोंमें) विहार करने लगे ॥ २७० ॥ नन्दिनीपिता जीव-अजीवका जानकार श्रावक हो गया यावत् विचरते रहा ॥ २७१ ॥ इस प्रकार विविधशील, व्रत गुणव्रत, आदिका पालन करते हुए चौदह वर्ष बीत गए । तब आनन्दकी तरह ज्येष्ठपुत्रको हती. (२९६). स्वामी (भगवान महावी२) पाय न हिनापिताम्मे भाननी पहे. ગૃહસ્થ ધર્મ સ્વીકાર્યો. સ્વામી બહાર (જુદા જુદા દેશમાં) વિહાર કરવા લાગ્યા. (૨૭૦). નંદિનીપિતા જીવ-અજીવનો જાણકાર શ્રાવક થયે, યાવત વિચરતે રહ્યો (૨૭૧). એ પ્રમાણે વિવિધ શીલ, વત ગુણવ્રત, આદિનું પાલન કરતાં ચૌદ વર્ષ વીતી ગયાં, ત્યારે આનંદની પેઠે વડા પુત્રને કુટુંબને ભાર સંખે, અને તે ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy