SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ॥ नवमाध्ययनम् ॥ मलम-नवमस्स उक्खेओ। एवं खलु जंबू! तेणं कालेणं तेणं समएणं सावत्थी नयरी, कोट्ठए चेइए, जियसत्त राया। तत्थ शंसावत्थीए नयरीए नंदिणीपिया नाम गाहावई परिवसइ, अड़े। चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ, चत्तारि हिरण्णकोडीओ वुद्धिपउत्ताओ, चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ, चत्तारि वया दस गोसाहस्सिएणं वएणं । अस्सिणी भारिया ॥२६९॥ सामी समोसढे जहा आणंदो तहेव गिहिधम्म पडिवजइ ।सामी बहिया० छाया-नवमस्योत्क्षेपकः । एवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये श्रावस्ती नगरी, कोष्ठकं चैत्यम्, जितशत्रु राजा । तत्र खलु श्रावस्त्यां नगर्यां नन्दिनीपिता नाम गाथापतिः परिवसति, आढयः । चतस्रो हिरण्यकोटयो निधानप्रयुक्ताः, चतस्रो हिरण्यकोटयो वृद्धिप्रयुक्ताः, चतस्रो हिरण्यकोटयः प्रविस्तरप्रयुक्ताः, चत्वारो व्रजा दशगोसाहस्रिकेण व्रजेन । अश्विनी भार्या ॥२६९।। स्वामी समयमृतः। यथाऽऽनन्दस्तथैव गृहिधर्म प्रतिपद्यते । स्वामी बहिः० विहरति ।।२७०॥ ततः नौवाँ अध्ययन. टीकार्थ-' नवमस्से' त्यादि नौवांका उत्क्षेप पूर्ववत् । सुधर्मा स्वामीने कहा-हे जम्बू ! उस काल उस समय श्रावस्ती नगरी, कोष्ठक चैत्य, जितशत्रु राजा था। श्रावस्ती नगरीमें नन्दिनीपिता नामक गाथापति निवास करता था। उसके चार करोड़ सोनैया खजानेमें, चार करोड़ व्यापारमें और चार करोड़ देन-लेनमें लगे थे । दस-दस हजार गायोंके चार गोकुल थे। अश्विनी नामक पत्नी थी॥ २६९ ॥ स्वामी (भगवान् નવમું અધ્યયન, टीकार्थ-'नवमस्से' त्याहि नभा अध्ययन Svely पूर्ववत सुधारवाभीमे કહ્યું હે જંબૂ એ કાળે એ સમયે શ્રાવસ્તી નગરી, કેષ્ઠક રૌત્ય, જિતશત્રુ રાજા હતે. શ્રાવસ્તી નગરીમાં નંદિનીપિતા નામને ગાથાપતિ રહેતો હતે તેની પાસે ચાર કરોડ નૈયા ખજાનામાં, ચાર કરેડ વેપારમાં અને ચાર કરોડ લેણ-દેણમાં હતા, દસ દસ હજાર ગવગીય પશુઓના ચાર ગોકુળ હતાં. અશ્વિની નામની પત્ની ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy