SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ अगारधर्म सञ्जीवनीटीका अ०८ मू. २४०-२४९ रेवतीकामोन्मत्ततावर्णनम् ४९९ जेणेव महासयए समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता मोहुम्मायजणणाई सिंगारियाइं इत्थिभावाइ उवदंसेमाणी२ महासययं समणोवासयं एवं वयासी-हंभो. महासयया! समणोवासया धम्मकामया ! पुण्णकामया! सग्गकामया ! मोक्खकामया !, धम्मकंखिया !४, धम्मपिवासिया ! ४, किण्णं तुम्भं देवाणुप्पिया। धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा, जण्णं तुम मए शतकः श्रमणोपासकस्ते त्रैवोपागच्छति, उपागत्य मोहोन्मादजननान् शामरिकान् स्त्रीभावान् उपदर्शयन्ती २ महाशतकं श्रमणोपासकमेवमवादीत्-हंभोः महाशतक ! श्रमणोपासक ! धर्मकामुक ! पुण्यकामुक ! स्वर्गकामुक ! मोक्षकामुक ! धर्मकाङ्कित ! ४, धर्मपिपासित ! ४, किं खलु तव देवानुप्रिय ! धर्मेण वा ? पुण्येन वा ? स्वर्गेण =अङ्गोपरिधारणीयद्विपट्टवस्त्र, विकर्षन्ती अपकर्षन्ती, मद्यमोहचिह्नमेतत् कामचेष्टितं वा । मोहोन्मादजननान्-मोहश्चोन्मादश्च मोहोन्मादौ तयोर्जननान उत्पादकान, शाङ्गारिकान्-शृंङ्गारसम्बन्धिनः, स्त्रीभावान् कटाक्षभुजाक्षेपादीन् । 'हंभोः' इत्यारभ्य 'नो विहरसि' इत्यन्तस्य वाक्यसमुदायस्याभिप्रायः-यत्-धर्म-पुण्यस्वर्ग-मोक्षादिकामना मुखधियैव क्रियते, तच्च सुखं विषयसेवनात्परं न कापि संभवतीति सर्व दुष्करधर्माधासेवनमपहाय मया सह यथामनोरथं विषयसुखमेवानुभवेदिति ॥ २४६ ॥ त्तता तथा कामुकता के चिह्न प्रगट करती हुई पोषधशालामें महाशतक श्रावकके समीप जा पहुंची। वहा पहुंच कर मोह और उन्मादको उत्पन्न करने वाले शृगार भरे हावभाव कटाक्ष आदि स्त्रीभावो (नखरों)को दिखा-दिखाकर महाशतकसे बोली-“रे महाशतक श्रावक ! तुम बड़े धर्मकामी, पुण्यकामी, स्वर्गकामी,मोक्षकामी, धर्मकी आकांक्षा करनेवाले, धर्मके प्यासे बन बैठे हो ! देवानुप्रिय ! तुम्हें धर्म, पुण्य, स्वर्ग और मोक्षका क्या करना है? तुम मेरे साथ मन-माने भोग क्यों नहीं भोगते કામુકતાનાં ચિહ્ન પ્રકટ કરતી પિષધશાળામાં મહાશતક શ્રાવકની સમીપ જઈ પહોંચી. ત્યાં મેહ અને ઉન્માદને ઉત્પન્ન કરનારા શૃંગારભર્યા હાવભાવ કટાક્ષ આદિ સ્ત્રીભાવે (નખરાં)ને બતાવતી મહાશતકને કહેવા લાગી. “હે મહાશતક શ્રાવક! તમે મોટા ધર્મકામી, પુણ્યકામી, સ્વર્ગકામી, મક્ષિકામી, ધર્મની આકાંક્ષા કરનારા, ધર્મના તરસ્યા બનીને બેઠા છે! દેવાનુપ્રિય! તમારે ધર્મ, પુણ્ય, સ્વર્ગ અને મોક્ષને શું કરવાં છે? ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy