SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४९८ उपासकदशाङ्गसूत्रे सा रेवई गाहावइणी तेहिं गोणमंसेहिं सोल्लेहि य ४ सुरं च ६ आसाएमाणी ४ विरहइ ॥ २४४ ॥ तए णं तस्स महासयगस्स सम णोवासगस्स बहूहिं सील जाव भावेमाणस्स चोदस संवच्छरा वहकंता । एवं तहेव जेटुपुत्तं ठवेइ जाव पोसहसालार धम्मपण्णत उवसंपजित्ताणं विहरइ ॥ २४५ ॥ तए णं सा रेवई गाहावइणी मत्ता लुलिया विइण्णकेसी उत्तरिजयं विकडूमाणी२ जेणेव पोस हसाला ततः खलु सा रेवती गाथापत्नी तेर्मोमांसेः शूल्यके ४ सुरां च६ आस्वादयन्ती ४ विहरति ॥ २४४ ॥ ततः खलु तस्य महाशतकस्य श्रमणोपासकस्य बहुभिः शीलयाबद् भावयतश्चतुर्दश संवत्सरा व्युत्क्रान्ताः । एवं तथैव ज्येष्ठपुत्रं स्थापयति यावत्पोषधशालायां धर्मप्रतिमुपसम्पद्य विहरति || २४५ ।। ततः खलु सा रेवती गाथापत्नी मता लुलिता विकीर्णकेशा उत्तरीयकं विकर्षन्ती २ यत्रैव पोषधशाला यत्रैत्र महा=आनयत ॥२४२-२४५॥ मत्ता=सुरादिपानजन्यमदाकुला, न केवलं मत्वाऽपितु 'लुलिता-मदा वेगवशेन परखलच्चरणा, विकीर्णकेशा विक्षितमुक्तकेशा । उत्तरीयकम् मांसलोलुपा ४ गाथापतिनी रेवती पहले की तरह मांस-मदिराका सेवन करती हुई समय बीताने लगी ॥ २४४ ॥ इधर महाशतक गाथापतिको विविध प्रकारकें व्रत नियमोंका पालन करते यावत् भावना भाते चौदह वर्ष व्यतीत हो गये । इस प्रकार आनन्दकी भाँति इसने भी जेठे लड़केको कुटुम्बका भार सौंपा और यावत् पोषधशालामें धर्मप्रज्ञप्तिको स्वीकार कर विचरने लगा || २४५॥ मांसलोलुपा गाथापतिनी मदिराके नशेसे उन्मत्त होकर, और नशेकी तीव्रतासे पैरोंको लड़खड़ाती हुई ( इधर-उधर डगमगाती हुई), बालोंको खोल (विखेर) कर, ओढनेके वस्त्रको खींचती हुई, अर्थात् शराबकी उन्मસેવન કરતી સમય વીતાવવા લાગી. (૨૪૪). આ બાજુએ મહાશતક ગાથાપતિને વિવિધ પ્રકારનાં વ્રત–નિયમોનું પાલન કરતાં ચાવત્ ભાવના ભાવતાં ચૌદ વર્ષ વ્યતીત થઇ ગયાં. એ પ્રમાણે આનંદની પેઠે એણે પણ મોટા પુત્રને કુટુંબના ભાર સોંપ્યુ અને યાવત્ ષધશાળામાં ધ`પ્રજ્ઞપ્તિને સ્વીકારી વિચરવા લાગ્યા, (૨૪૫) માંસલેાલુપા ગાથાપતિની મદિરાના નશાથી ઉન્મત્ત થઇને અને નશાની તીવ્રતાથી. પગે લડથતી, વાળ વીખેરી નાંખી, એઢવાના વજ્રને ખેંચતી, અર્થાત મદ્યપાનની ઉન્મત્તતા તથ. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy