SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ - ४४४ उपासकदशामने मूलम्-तस्स णं सदालपुत्तस्स आजीविओवासगस्स एका हिरण्णकोडी निहाणपउत्ता, एका बुडिपउत्ता, एक्का पवित्थरपउत्ता, एके वए दसगोसाहस्सिएणं वएणं ॥१८२॥ तस्स णं सदालपुत्तस्स आजीविओवासगस्स अग्गिमित्ता नाम भारिया होत्था ॥१८३॥ तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स नगरस्स बहिया पंच कुंभकारावणसया होत्था। तत्थ णं दभिगृहीतार्थः, अस्थिमज्जेति-प्रेमानुरागाभ्यां रक्ताः अस्थि-मज्जे यस्येति बहुव्रीहिः-'आहिताग्न्यादिपाठान्निष्ठान्तस्य परनिपातः' । तत्र अस्थि कीकसं, हड्डीति प्रसिद्धः मजा चास्थिमध्यगता धातुविशेषः ॥ १८०-१८१ ॥ छाया-तस्य खलु सदालपुत्रस्याऽऽजीविकोपासकस्यैका हिरण्यकोटी निधानप्रयुक्ता, एका वृद्धिप्रयुक्ता, एका पविस्तरप्रयुक्ता, एको व्रजो दशगोसाहस्रिकेण ब्रजेन ॥ १८२ ॥ तस्य खलु सद्दालपुत्रस्याऽऽजीविकोपासकस्याग्निमित्रा नाम भार्याऽऽसीत् ॥ १८३ ॥ अस्य खलु सद्दालपुगस्याऽऽजीविकोपासकस्य पोलासपुराभगराद् वहिः पञ्च कुम्भकारापणशतान्यासन् । तत्र खलु बहवः पुरुषा दत्तभृतिसुननेसे लब्धार्थ, अर्थके धारण करनेसे गृहीतार्थ, संशययुक्त विषयोंका प्रश्न करनेसे पृष्टार्थ, इत्थम्भूत अर्थकी प्राप्ति होनेसे विनिश्चितार्थ, और उस अर्थके जान लेनेसे अभिगतार्थ था। उसकी रग-रगमें गोशालके सिद्धान्तोंका प्रेम और अनुराग भरा हुआ था। " हे आयुष्मन् ! यह आजीविक सिद्धान्त ही अर्थ है, यही परमार्थ है, और दूसरे सब अनर्थ हैं " इस प्रकार आजीधिक मतसे अपनी आत्माको भावित करता हुआ विचरता था ॥ १८१ ।। કરવાથી ગૃહીતાર્થ, સંશયયુક્ત વિષયેનો પ્રશ્ન કરવાથી પૃષ્ટાર્થ, ઈર્ઘભૂત અર્થની પ્રાપ્તિ થવાથી વિનિશ્ચિતાર્થ અને તે અર્થને જાણી લેવાથી અભિગતાર્થ હતે. એની રગ-રગમાં ગોશાળના સિદ્ધાન્તને પ્રેમ અને અનુરાગ ભર્યો હતે. “હે આયુમન એ આજીવિક સિદ્ધાન્ત જ અર્થ છે, એ જ પરમાર્થ છે, અને બીજા બધા અનર્થ છે.” એ પ્રમાણે આજીવિકા મતે કરીને પિતાના આત્માને भावित तो त वियरत sat. (१८१). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy