SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ॥ अथ सतममध्ययनम् ॥ अथ सप्तममारभ्यते 'पोलासपुरे' इत्यादि ॥ मूलम्-पोलासपुरे नामं नयरे । सहस्संबवणे उजाणं । जियसत्त राया ॥१८०॥ तत्थ णं पोलासपुरे नयरे सदालपुत्ते नाम कुंभकारे आजीविओवासए परिवसइ । आजीवियसमयंसि लद्धट्रे गहियढे पुच्छिय? विणिच्छियट्टे अभिगयटे अटिमिंजपेमाणुरागरत्ते य “अयमाउसो ! आजीवियसमए अहे, अयं परमटे, सेसे अण?" ति आजीवियसमएणं अप्पाणं भावेमाणे विहरइ ॥१८१॥ छाया-पोलासपुरं नाम नगरम् । सहस्रामवणमुबानम् । जितशत्रू राजा ॥१८॥ तत्र खलु पोलासपुरे नगरे सद्दालपुत्रो नाम कुम्भकार आजीविकोपासकः परिवसति । आजीविकसमये लब्धार्थः, गृहीतार्थः, पृष्टाथः, विनिश्चितार्थः, अभिगतार्थः, अस्थिमज्जामानुरागरक्तश्च-"अयमायुष्मन् ! आजीविकसमयोऽर्थः, अयं परमार्थः, शेषोऽनर्थः" इत्याजीविकसमयेनाऽऽत्मानं भावयन् विहरति ॥१८॥ टीका-आजीविकेति-आजीविका-गोशालकशिष्यास्तेषां समयः सिद्धान्तस्तस्मिन् । लब्धेत्यादि-अथश्रवणाल्लब्धार्थः,अर्थावधारणाद् गृहीतार्थः,सांशयिकार्थप्रश्नकरणात्पृष्टार्थः, इत्यम्भूतस्यार्थस्योपलम्भाद्विनिश्चितार्थः,प्रश्नार्थाभिगमना सातवा अध्ययन टीकार्थ- 'पोलासपुरे' इत्यादि पोलासपुर नामक नगर, सहस्राम्रवन उद्यान, और जितशत्रु राजा था ॥ १८० ॥ उस पोलासपुर नगरमें सद्दालपुत्र नामक कुंभार रहता था । वह आजीविक (गोशाल) के मतका अनुयायी-श्रावक था। वह गोशालके सिद्धान्तोंमें-अर्थके सात मध्ययन. टीकार्थ- पोलासपुरे' त्या पासासधु२ नामर्नु नगर, सखापन ઉધાન, અને જિતશત્રુ રાજા હતો (૧૦૦). એ પલાસપુર નગરમાં સદાલપુત્ર નામને કુંભાર રહેતા હતા. એ આજીવિક (શાળ) ના મતને અનુયાયી શ્રાવક હતો એ શાળના સિદ્ધાન્તમાં–અર્થને સાંભળવાથી લબ્ધાર્થ, અર્થને ધારણ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy