SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ॥ पञ्चममध्ययनम् ॥ 1 अथ पञ्चममध्ययनमारभ्यते - ' उक्खेवो पंचमस्स ' इत्यादि । मूलम् - उक्खेवा पंचमस्स । एवं खलु जंबू ! तेणं कालेणं तेणं समपर्ण आलभिया नामं नयरी, संखवणे उज्जाणे, जियसत्त राया, चुल्ल गाहावई अड्डे जाव छ हिरण्णकोडीओ जाव छ वया दस गोसाहस्सिएणं वएणं । बहुला भारिया, सामी समोसढे, जहा आणंदो तहा गिहिधम्मं पडिवज्जइ । सेसं जहा कामदेवो जाव छाया - उत्क्षेपः पञ्चमस्य । एवं खलु जम्बूः । तस्मिन् काले तस्मिन् समये आलभिका नाम नगरी, शङ्खवनमुद्यानं, जितशत्रू राजा क्षुद्रशतको गाथापतिराढ्यो यावत् षड् हिरण्यको यो यावत्-पडू व्रजा दसगोसाहस्त्रिकेण व्रजेन । बहुला भार्या । स्वामी समत्रसृतो यथाऽऽनन्दस्तथा गृहिधर्म प्रतिपद्यते । शेषं यथा पांचवा अध्ययन । अब पाँचवें अध्ययनका प्रारंभ करते हैं ' उक्खेवो पंचमस्स' इत्यादि ॥ १५८ - १६५॥ उत्क्षेप - जम्बूस्वामी कहते हैं- भगवान् ! पांचवें अध्ययनका अर्थ क्या है ? । सुधर्मास्वामी कहते हैं उस काल उस समय आलभिका नाम नगरी थी। शंखंवन उद्यान, जितशत्रु राजा और क्षुद्रशतक गाथापति था। वह आढ्य यावत् छह छह करोड़ सोनैये खजाने आदिमें रखे हुए थे । उसके छह गोकुल अर्थात् साठ हजार गोवर्ग था बहुला उसकी भार्यां थी । श्रमण भगवान् महावीर समोसरे । क्षुद्रशतकने आनन्दकी तरह गृहस्थ धर्मको स्वीकार પાંચમું અધ્યયન, હવે પાંચમા અધ્યયનના પ્રારંભ કરીએ છીએ: टीकाथ - " उक्खेवो पंचमस्स" इत्याहि (१५८ थी ११५) ઉત્સેપ—જમ્મૂ સ્વામી કહે છે:- ભગવન! પાંચમા અધ્યયનના અથ શા છે ? સુધર્માંસ્વામી કહે છે. એ કાળે એ સમયે આભિકા નામની નગરી હતી. શંખવન, ઉદ્યાન જિતશત્રુ રાજા અને ક્ષુદ્રશતક ગાથાપતિ હતે. તે આત્મ્ય યાવત્ છ–છ કરોડ સાનૈયા ખજાના આદિમાં રાખતા હતા. તેને છ ગોકુળ અર્થાત ૬૦ હજાર ગાવનાં પશુએ હતાં. બહુલા નામની ભાર્યાં હતી. શ્રમણ ભગવાન મહાવીર સમાસર્યા. ક્ષુથતક ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy