SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३७६ उपासकदशाङ्गमने शिरोभागतः, उदग्रम्-उच्छ्रितम्, पृष्ठतःपश्चाद्धागतः वराहं मूकराऽऽकारम् । अजेति-अजा छागी तस्याः कुक्षिः जठरं तद्वत्कुक्षिर्यस्य तत्, आयामतायामुपमानमिदम् । अवलम्बकुक्षि अधोलम्बमानोदरम् । प्रलम्बेति-प्रलम्बः दीर्घःलम्बोदरस्येवगणेशस्येव अधरः अधरोष्ठः, करःशुण्डा च यस्य तत् । अभ्युद्गतेतिअभ्युद्गतौ मुखाभिर्गतौ मुकुलभूतमल्लिकापुष्पवद्विमलो धवलौ च दन्तौ यस्य, यद्वा अभ्युद्गतः निस्सृतः मुकुल:=कुड्मलो यस्यास्तादृशी या मल्लिका-पुष्पविशेषः, तद्वद्विमलौ=मनोहरौ धवलौ-स्वच्छौ च दन्तौ यस्य, अथवा मल्लिकामुकुलबदभ्युद्गतौ विमलौ धवलौ च दन्तौ यस्य तम्, अत्र पक्षे समासस्तु प्राकृतगतेवैचित्र्यादवगन्तव्यः। काश्चनेति-काश्चनस्य सुवर्णस्य कोश्यौ=खङ्गादिपिधानीवदन्तप्रमाणेन निर्मिती नातिपृथू र्दीधौं च सम्पुटौ तयोः प्रविष्टौ-तदारछन्नावित्यर्थः, दन्तौ यस्य तत् । आनामितेति-आ ईषत् नामितः मम्रीकृतो यश्चापः धनुस्तद्वल्ललिता सुन्दरी संवेल्लिना=तिर्थक्सञ्चालितो च अग्रशुण्डा-शुण्डाग्रभागो यस्य तत् । कूर्मेतिकूर्मः कमठस्तद्वत् प्रतिपूर्णाः स्थूलचिपिटाश्चरणा यस्य तत् । विंशतीति-विंशति १ व्याख्यास्वरूपमात्रमिदम्, समासस्तु-अधरश्च करश्चाधरकरं-(पाण्यङ्गस्वादेकवद्भावः-) लम्बोदरस्येवाधरकरं-लम्बोदराधरकरम्-पलम्बं लम्बोदराधरकरं यस्य तदिति । ऊँचा और पीछेसे सुअरके आकारका रूप बनाया। उसका पेट बकरीके पेटके समान लम्बा और नीचे लटकता हुआ था। उसकी सूंड और होठ खूब मोटे और गणेशजीकी रॉड तथा होठके समान थे। उसके दात मूंहके बाहर निकले हुए मुकुलित मल्लिका-पुष्पको भाति निर्मल और सफेद थे, और मानों सोनेकी म्यानमें रखे हुए हों, उसी प्रकार दांतों के ठीक बराबर सुवर्णके वेष्टनसे युक्त थे। उसकी मुंडका अग्रभाग कुछ-कुछ मुड़े हुए धनुषके समान मुड़ा हुआ था। उसके पैर कछुए के समान स्थूल और चपटे थे। उसके वीस नख थे। उसकी સંસ્થિત, સુજાત, આગળથી ઉંચુ અને પાછળથી સુઅરના આકારનું રૂપ બનાવ્યું, એનું પેટ બકરીના પટની પિઠે લાંબું અને નીચે લટકતું હતું. તેની સૂંઢ અને હોઠ ખૂબ મોટાં અને ગણેશની સૂંઢ તથ, હઠનાં જેવાં હતાં, તેના દાંત ની બહાર નીકળેલા અને ખીલેલા મહિલકાપુષ્પના જેવા નિર્મળ તથા સફેદ હતા, અને જાણે સેનાના સ્થાનમાં રાખેલા હોય એ પ્રમાણે દાંત સારી રીતે સોનાના વેણનથી યુક્ત હતા. તેની સુંઢને અગ્રભાગ જરાતરા મરડાએલા ધનુષ્યની પેઠે મરડાય હતે. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy