SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ जगारधर्मसजीवनी टीका अ.१.६९-७१ आनन्दप्रतिमा(पडिमा)निरूपणम् ३४१ आणंदे समणोवासए दोच्चं उवासगपडिमं, एवं तचं, चउत्थं,पंचम छठं, सत्तम, अटुमं, नवमं, दसमं एकारसमं जाव आराहेइ॥७१॥ - छाया-ततः खलु स आनन्दः श्रमणोपासको ज्येष्ठपुत्रं मित्रज्ञातिमापृच्छति, आगृच्छय स्वकाद् गृहात् 'प्रतिनिष्कामति, प्रतिनिष्क्रम्य वाणिग्रामं नगर मध्यमध्येन निर्गच्छति, निर्गत्य येनैव कोल्लाकः सनिवेशः, येनैव ज्ञातकुलं, येनैव पौषधशाला ते नैवोपागच्छति, उपागत्य पोषधशाला प्रमार्जयति,प्रमार्योचारप्रस्रवणभूमि प्रतिलेखयति, प्रतिलेख्य दर्भसंस्तारकं संस्तृणाति, संस्तीर्य दर्मसंस्तारकं दूरोहति, दुरुह्य पोषधशालायां पौषधिको दर्भसंस्तारोपगतः श्रमणस्य भगवतो महावीरस्याऽऽन्तिकी धर्मप्रज्ञप्तिमुपसंपद्य विहरति ॥ ६९ ॥ ततः खलु स आनन्दः श्रमणोपासक उपासकप्रतिमा उपसंपद्य विहरति, प्रथमामुपासकप्रतिमां यथासूत्रं यथाकल्पं यथामार्ग यथातत्वं सम्यक कायेन स्पृशति, पालयति, शोधयति, सीरयति, कीर्तयति, आराधयति ॥ ७० ॥ ततः खलु स आनन्दः श्रमणोपासको द्वितीयामुपासकपतिमाम् , एवं तृतीयां, चतुर्थी, पञ्चमी, सप्तमी, अष्टमी, नवमी, दशमीम् , एकादशीम् , यावदाराधयति ॥ ७१ ॥ टीका-'उपासके'-ति-उपासकाः श्रावकास्तेषां प्रतिमाः प्रतिज्ञाः-अभिग्रहविशेषलक्षणास्ताः। आसामेकादशानां व्याख्याविस्तरो मत्कृतायाः श्रमणमूत्रस्य टीकार्थ-'तए णं से आणंदे' इत्यादि इसके अनन्तर आनन्द श्रावकने ज्येष्ठपुत्रसे, मित्रोंसे और ज्ञातिसे आज्ञा ली आज्ञा लेकर अपने घरसे निकला। निकलकर वाणिजग्राम नगरके बीचो-बीच होकर निकला। निकल कर जिस ओर कौल्लाक सन्निवेश, जिस ओर ज्ञातकुल और जिस ओर पोषधशाला थी उसी ओर पहुँचा। पहुँच कर पोषधशालाको पूंजा, पूंजकर उच्चार-प्रस्रवण भूमि (टट्टी-पेशाबकी जगह )की पडिलेहणा की। पडिलेहणा करके दर्भ ( डाभ )के संथारे (आसन)को विछाया । टीकार्थ-'तए णं से आणंदे' त्या त्या२५छी मान श्राप 431 पुत्र પાસેથી, મિત્રો પાસેથી અને જ્ઞાતિ પાસેથી આજ્ઞા લીધી. અને પિતાના ઘેરથી નીકળે ઘેરથી નીકળીને વાણિજગ્રામ નગરની વચ્ચે વચ્ચે થઈ નીકળે. નીકળીને જે બાજુએ કલાક સંનવેશ, જે બાજુએ જ્ઞાનકુલ અને જે બાજુએ પિષધશાળા હતી તે બાજુએ ગમે ત્યાં પહોંચીને પિષધશાળાને પંજી, પંજીને ઉચ્ચારપ્રસવણ ભૂમિ (મળ-મૂત્ર કરવાનું સ્થાન)ની પડિલેહણ કરી. પછી (દર્ભ) ડાભને સંથાર (આસન) બીછા , અને સંથારાપર બેઠે. બેસીને પિષધશાળામાં પિષધ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy