SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ भगारधर्मसञ्जीवनी टीका अ० १ सूत्र ५६ अतिथिसंविभागवतातिचार० ३०५ उच्चारस्रवणभूविषये क्रमश इदम् । चेत्प्रकारद्विकं, तृतीयश्चतुर्थः संमतस्तदा || ३ | पञ्चमः पालनाभावः, पोषधस्य यथाविधि । व्रतस्यैतस्य ग्रहणे, विधिः सामायिके यथा ||४||" इति । इति सूत्रार्थः ॥५५॥ मूलम्— तयानंतर वणं अतिहिसंविभागस्स समणोवास एणं पंच अइयारा जाणियव्वा न समायरियव्वा, तंजहा सचित्तनिवे वणया, सचित्त पेहणया, कालाइक्कम, परववए से, मच्छरिया | १२ ॥ ५६ ॥ छाया - तदनन्तरं च खलु अतिथिसंविभागस्य श्रमणोपासकेन पश्चातीचारा ज्ञातव्या न समाचरितव्याः, तद्यथा - सचित्त निक्षेपणं, सचित्तपिधानं, कालातिक्रमः परव्यपदेशः, मत्सरिता । १२ ॥ ५६ ॥ टीका- 'सचिन्ते' -ति- सचितेषु धान्यादिष्वदानबुद्धया निक्षेपणं सम्मेलनं, यद्वा सचित्तानां निक्षेपणमर्थात्कल्पनीयेष्वचितेष्विति सचित निक्षेपणं- सचिषु (३) उच्चार-प्रस्रवण ( मल-मूत्र ) की भूमिकी पडिलेहना न करना या दुचित्ता होकर पडिलेहना करना तीसरा अतिचार है । (४) उच्चारप्रवणकी भूमिको न पूंजना या असावधानी से पूंजना चौथा अतिचार है । (५) शास्त्रोक्त विधिसे पोषधोपवासका सम्यक्रूपसे पालन व करना और पोसे में रहकर आहार, शरीरसत्कार, मैथुन आदि अनेक प्रकारके व्यापारौंका विचारना पांचवा अतिचार है | गाथाएँ गतार्थ है ॥५५॥ टीकार्थ- ' तयानंतरं चे 'त्यादि तदनन्तर श्रावकको अतिथिसंविभाग व्रतके पांच अतिचार जानने चाहिए किन्तु सेवन न करने चाहिए । ભૂમિની પડિલેહણા ન કરવી એ ત્રીજો અતિચાર છે. (૪) ઉચ્ચાર-પ્રસવણની ભૂમિને ન પૂંજવી યા અસાવધાનીથી પૂંજવી એ ચેાથે અતિચાર છે. (૫) શાસ્ત્રોકત–વિધિથી પાષધપવાસનું સખ્યરૂપે પાલન ન કરવું અને પાસામાં રહીને, આહાર, શરીરસત્કાર, મથુન આદિ અનેક પ્રકારના વ્યાપારીને વિચાર કરવા પાંચમા અતિચાર છે. ગાથાઓને અર્થ સ્પષ્ટ છે. (૫૫). टीकार्थ- 'तयाणंतरं वे' - स्यादि पछी श्रावडे अतिथिस विभाग व्रतना पांग અતિચાર જણવા જોઈએ પરન્તુ સેવવા ન જોઈએ. તે આ પ્રમાણે (૧) સચિત્ત ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy