SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ सकदशासूत्रे तृपमहिषाजादिनां षण्ढकरणव्यापारो निर्लाग्छनकर्म, तृषादीनां प्रचुरसंक्लेशहेतुत्वादस्यातीचारत्वम् (२) । भूमेरास्वशक्त्युत्पादनाय दवाग्निज्वलनविधिदेवामिदापनम्, त्रसस्थावराणामुपमर्द जनकत्वादयमतीचार : (१३)। धान्यादिवपनार्थमुप्तानां वा धान्यादीनां परिपोषणार्थे यः मरो-हद-तडागादीनामुदराज्जलं निस्सार्य तेषां शोषण विधिस्तत्सरोहद तडागशोषणम् अस्य प्रत्यक्षत सस्थावरोपमर्दकत्वादतीचारत्वं प्रस्फुटमेव (१४) । असतीर्ना = कुलटावेश्याप्रभृतीनां जनः = गणोऽसतीजनस्तस्य पोषणं भाटकग्रहणेन तद्द्वारा जीविकानिर्वहणार्थ परिरक्षणमसतीजनपोषणम्- सर्वानर्थमूलस्य ब्रह्मचर्यनाशस्य निदानत्वादयमतीचारः (१५) । " २९२ एतानि पञ्चदश कर्मादानपदवाच्यानि, कठोराणि कर्माण्यादीयन्ते = गृह्यन्ते, यद्व (१२) निलञ्छनकर्म-बैल, भैंस, बकरा आदिको नपुंसक बनान ( बधिया बनाना) । इससे बैल आदिको अत्यन्त पीड़ा होती है इस लिए यह अतिचार है । (१३) दवाग्निदापन - भूमिको उर्वरा ( उपजाऊ ) बनानेके लिए दवारि प्रज्वलित करना । त्रस स्थावर जीवोंकी हिंसाका कारण होनेसे इसे अतिचार कहा है । (१४) सरोहदतडागशोषण - धान्य आदि बोनेके लिए, या बोये हुए धान्यको पुष्ट करनेके लिए सर हद तडाग आदिमेंसे जल निकाल कर उन्हें सुखा देना। यह साक्षात् ही त्रस - स्थावर जीवांकी हिंसाका कारण है इससे इसे अतिचार कहा है । (१५) असती जनपोषण - जीविकानिर्वाह करनेके लिए कुलटा स्त्रियोंको भाड़ा देकर रखना। यह सब अनथका मूल और ब्रह्मचर्यका नाशक है, इसलिए इसे अतिचार कहा है । (१२) निर्सा छनर्म - जजह, पाडा, जरा महिने नपुंसउ मनाववा (असी કરવા) તે તેથી બળદ વગેરેને અત્યંત પીડા થાય છે તેથી તે અતિયાર છે. (૧૩) દવાગ્મિદાપન—જમીનને કસવાળી બનાવવા માટે દાગ્નિ સળગાવવા ત્રસ–સ્થાવર જીવાની હિંસાનું કારણ હેવાથી તેને અતિચાર કહ્યો છે. (૧૪) સરહદતડાગશેાષણ— ધાન્ય આદિ વાવવાને માટે, ચા વાવેલાં ધાન્યાને પુષ્ટ કરવાન માટે સરેવર, ધરા, તળાવ વગેરેમાંથી જળ કાઢી ને તેને સુકવી દેવાં તે એ સાક્ષાત્ ત્રસ-સ્થાવર જીવાની હિંસાનું કારણ છે, તેથી તેમ • अतियार उह्यो छे. (૧૫) અસતીજનપાષણ—આજીવિકાના નિર્વાહ કરવાને કુલટા સ્ત્રીઓને आ गायीने शमवी मे अधा मनथेनुं भृण भने प्राथर्यनुं नाश छे, तेथी તેને અતિચાર કહ્યો છે. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy