SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ. १ सू. ५१ दिवतातिचारनिरूपणम् २८७ टोका-अथ प्रथमं भोजनत उपभोगपरिभोगपरिमाणव्रतस्यातीचारानाह 'सचित्ते'ति-सचित्तपदार्थपरिहारिणा सचित्तस्य तद्विषये परिमाणवता वा तदधिकस्य सचित्तस्य खादनं प्रथमः । १ । सचित्ते-सचेतने वृक्षादावित्यर्थः, प्रतिबद्धं सम्बद्धं यद् गुन्द्रादि पक्कफलादि वा तस्याऽऽहारो, यद्वा 'सचित्तत्वदष्ठिं निस्साय क्षेप्स्यामि केवलं रसादिमात्रं चूषिष्यामी'ति बुद्धयाऽऽम्रादिफलानामाहारो द्वितीयः । २ । ईपत्पका: अपकाः, अल्पार्थकोऽत्र न 'अनुदरा कन्ये'-त्यादिवत्, तदुक्तम्" तत्सादृश्यभावश्च, तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च, नार्थाः षट् प्रकीर्तिताः ॥१॥” इति । वाणिज्य, (११) यन्त्रपीडनकर्म, (१२) निलाञ्छनकर्म, (१३) दवाग्निदापन, (१४) सरोहृदतडागशोषण, (१५) असतीजनपोषण । पहले भोजनसे उपभोगपरिभोगपरिमाण व्रतके अतिचार कहते हैं (१) सचित्ताहार--मचित्त पदार्थों के त्यागी, अथवा मर्यादा करलेने वाले द्वारा परिमाणसे अधिक सचित आहारका खाया जाना । (२) सचित्तप्रतिबद्धाहार-सचित्त वृक्ष आदिके साथ मिले हुए गोंद, पके फल आदिको भोजन करना, अथवा “गुठली सचित्त है उसे फेंक दूंगा और रस-रस चूस लूँगा" ऐसा विचार कर आम आदिका खाना दूसरा अतिचार है। (३) अपकौषधिभक्षणता-अपक्क अर्थात् अल्प (थोड़ी) पकी हुई वनस्पतिका भक्षण करना तीसरा अतीचार है । दोनो रूप मिले रहनेके (१०) शqilarय, (११) यपीउनम, (१२) निछिनम, (१3) ४ानहायन, (१४) सराहताशाष], (१५) मसतीनपोषय. પ્રથમ ભજનથી ઉપભેગપરિભેગપરિમાણવ્રતના અતિચાર કહે છે (૧) સચિત્તાહ ર-સચિત્ત પદાર્થોના ત્યાગી અથવા મર્યાદા કરનારા દ્વારા પરિમાણથી વધારે સચિત્ત આહાર ખવાઈ જ તે. (૨) સચિત્તપ્રતિબદ્ધહાર-સચિત વૃક્ષ આદિની સાથે મળેલો ગુંદર, પાકાં ફળ, આદિનું ભજન કરવું તે, અથવા “ગેટલી સચિત્ત છે તે ફેંકી દઈશ અને રસ-રસ ચૂમી લઈશ” એમ વિચારીને કેરી આદિ ખાવી તે બીજે અતિચાર છે. (૩) અપકવૌષધિભક્ષણતા-અપકવ અર્થાત છેડી પાકેલી વનસ્પતિનું ભક્ષણ કરવું તે ત્રીજે અતિચાર છે. બેઉ (કાચાં-પાક) રૂપ મળેલાં હોવાથી પાકેલાને સંદેહ થત ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy