SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका मू० ५० इच्छापरिमाणव्रतातिचारनिरूपणम् २८५ एतच्छाया च " व्रतस्यास्यापि पञ्चैवातीचाराः प्रकीर्तिताः । उद्येऽधस्तिरश्चि मर्यादाया अतिक्रमाः ॥ १ ॥ पूर्वादिषु तथा मर्यादितक्षेत्रविवर्दनम् । मर्यादानियमो येषां दिशो यादृशः कृतः ॥ २ ॥ एतद्विस्मरणं चैव, क्रमेणेह निदर्शिताः ॥” इति । ॥ इति मूत्रार्थः ॥ ५० ॥ मूलम्-तयाणंतरं ज णं उवभोगपरिभोगे दुविहे पण्णत्ते, तं जहा-भोयणओ कम्मओ य । तत्थ ण भोयणओ समणोवासएणं पंच अइयारा जाणियवा न समायरियवा, तंजहाःसचित्ताहारे, सचित्तपडिबद्धाहारे, अप्पउलिओसहिभक्खणया,दुप्पउलिओसहि भक्खणया, तुच्छोसहिभक्खणया । कम्मओणं समणोवासएणं पणरस कम्मादाणाइं जाणियव्वाइं, न समायरियव्वाइं, तं जहा (१) इंगालकम्मे, (२) वणकम्मे, (३) साडीकम्मे, (४) भाडीकम्मे, (५) फोडीकम्मे, (६) दंतवाणिजे, (७) लक्खवाणिज्जे, (८) रसवाणिज्जे, (९) विसवाणिज्जे, (१०)केसवाणिज्जे,(११) जंत जान-बूझकर कोई ऊर्ध्व आदि किसी दिशाके प्रमाणका उल्लंघन करे तो अनाचार होगा। चौथा अतिचार भी तब तक ही रहता है, ' जब तक कि व्रतकी अपेक्षा रखता हो, आगे वह भी अनाचार हो जाता है। संग्रह गाथाएँ गतार्थ हैं ।। ५० ॥ તે અતિચાર કહેવાય છે; જાણી–બૂઝીને કેઈ ઊર્ધ્વ આદિ દિશાનું ઉલંઘન કર્યું હોય તે તે અનાચાર થાય છે. જે અતિચાર પણ જ્યાં સુધી વ્રતની અપેક્ષા રાખતે હોય ત્યાં સુધી જ તે અતિચાર રહે છે, આગળ જતાં તે પણ અનાચાર થઈ જાય છે. सड गाथामा तार्थ छ. (५०). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy