SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ. १ धर्मकथानुयोग निरूपणम् "दयादानक्षमायेषु, धर्माङ्गेषु प्रतिष्ठिता। धर्मोपादेयतागर्भा बुधैर्धर्मकथोच्यते ॥१॥ इति"। धर्मकथाया अनुयोगः धर्मकथानुयोगः, अत्र ज्ञाताधर्मकथाङ्गमत्रम् , उपासकदशाङ्गमूत्रम् , अन्तकृद्दशाङ्गसूत्रम् , अनुत्तरोपपातिकदशाङ्गसूत्रम् , विपाकमुत्रं चैतानि पश्चाऽङ्गसूत्राणि ५. औपपातिकसूत्रं, राजप्रश्नीयमत्रं, निरयावलिकादीनि पञ्चेति मिलित्वा सप्तोपाङ्गमूत्राणि ७, उत्तराध्ययन-मूलसूत्रं चेति सकलसङ्कलनया त्रयोदशसूत्राणि बोध्यानि । अथ (३) गणितानुयोगोऽभिधीयतेगणितस्यानुयोगः गणितानुयोगः, गणितं संख्यानं विषयीकृत्य भगवदुक्तार्थागमानुरूपं गणधराणां कथनलक्षणों व्यापार इत्यर्थः । तत्र जम्बूद्वीपप्रज्ञप्तिः, चन्द्रपञ्चप्तिः, सूर्यपज्ञप्तिश्चेत्युपाङ्गसूत्रत्रितयम् ॥ "जो कथन दया दान क्षमा आदि धर्मके मुख्य अंगोंमें व्याप्त हो और जिसमें धर्मकी उपादेयता छिपी ही उसे विद्वान् धर्मकथा कहते हैं।" धर्मकथा के अनुयोगको कर्मकथानुयोग कहते हैं। ज्ञाताधकथांग, २उपासकदशांग, ३अन्तकृदशांग, ४अनुत्तरोपपातिकदशांग और ५विपाकसूत्र, ये पाच अंगसूत्रः ६औपपातिकसूत्र, ७राजपश्नीयसूत्र, और १२निरथावलिका आदि पाच सूत्र मिल कर सात उपांगसूत्र, तथा १३ उत्तराध्यय मूलसूत्र, ये सब तेरह सूत्र धर्मकथानुयोगमें हैं। (३) गणितानुयोग. गणित के विषयमें भगवान्ने जिस अर्थागमका प्रतिपादन किया है और उसके अनुसार गणधरोने जो कथन किया है उसीको गणि જે કથન દયા દાન ક્ષમા આદિ ધર્મનાં મુખ્ય અંગોમાં વ્યાપ્ત હોય અને જેમાં ધર્મની ઉપાદેયતા છુપાઈ રહી હોય, તેને વિદ્વાને ધર્મકથા કહે છે.” ધર્મકથાના અનુગને ધર્મકથાનુગ કહે છે. જ્ઞાતાધર્મકથાગ (૧), in (२), सन्तोश (3), मनुत्तरे।५पातिsain (४) भने विपासूत्र (५), मे पाय मसूत्र; मो५५ाति सूत्र (6) राप्रश्नीय सूत्र (७) અને નિરયાવલિકા આદિ પાંચ સૂત્ર (૧૨) મળીને સાત ઉત્તરાધ્યયન મૂલસૂત્ર, (૧૩) એ તેર સૂએ ધર્મકથાનુંયોગમાં આવે છે. (३) गणितानुयोग ગણિતના વિષયમાં ભગવાને જે અથગમનું પ્રતિપાદન કર્યું છે અને તેને અનુસરીને ગણધારોએ જે કથન કર્યું છે, તેને ગણિતાનુગ કહે છે. ગણિતાનુ S ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy