________________
अगारधर्म संजीवनी टीका अ. १ चरणकरणानुयोगवर्णनम्
५
१०
१७
१०
मूलम् - " वय समणधम्म संजम, वैयावच्चं च भगुत्तीओ |
3
१२
७०
णाणाइतियं तव कोहनिग्गहादी चरणमेयं ॥ १ ॥ " इति ॥ छाया - " व्रत - श्रमणधर्मसंयम - वैयावृष्यं च ब्रह्मगुप्तयः ।
ज्ञानादित्रिक तपः क्रोधनिग्रहादि चरणमेतत् ॥ १ ॥ " इति । क्रियते चरणस्य पुष्टिरनेनेति करणम् - उत्तरगुणरूपम्, यद्वा करणं-पिण्डविशुद्धयादि एतदपि सप्ततिसख्यकम् । उक्तञ्च
५
१२
१२
" पिंडविसोही समिई, भावण पडिमा य इंदियनिरोहो ।
२५
७०
पडिलेहण गुत्तीओ, अभिग्गहा चेव करणं तु ॥ १॥ " इति । छाया - "पिण्डविशुद्धः, समितिः, भावना, प्रतिमा च इन्द्रियनिरोधः । प्रतिलेखना गुप्तयः, अभिग्रहाचैव करणं तु ॥ १ ॥ " इति तयोरनुयोगः=भगवदुक्तार्थानुरूपं प्रतिपादनमिति चरणकरणानुयोगः । ( " ५, १० श्रमणधर्म, १७संयम, १० वैयावृत्य, ( वेयावच्च ) ९ ब्रह्मचर्यकी वाङ, ३सम्यग्ज्ञान - दर्शन - चारित्र, १२ तप, ४क्रोध-मानमाया - लोभका निग्रह। यह सत्तर प्रकार का चरण है " ।
चरण की जो पुष्टि करे उसको अर्थात् उत्तर गुण को करण कहते हैं । पिण्डविशुद्धि आदि भी करण कहलाते हैं, वे भी सत्तर प्रकार के हैं।
कहा है
“४ पिण्डविशुद्धि, ५ समिति, १२ भावना १२ पडिमा, ५ इन्द्रियनिग्रह, २५ पडिलेहण, ३ गुप्तियाँ, ४ अभिग्रह । ये करण के सत्तर ७० भेद हैं
59
जिसमें भगवान् के कथन के अनुसार इन दोनों चरण और करण - का प्रतिपादन किया जाता है वह चरणकरणानुयोग है ।
66 व्रत, १० श्रमधर्म, १७ संयम, १० वैयावृत्त्य ( वेयावय्य ), ८ ब्रह्मयर्यानीवाड, उ सभ्य ज्ञान -दर्शन- यात्रि, १२ तय, ४ : होध,-भान-भाया - सोलन। निग्रह. मे सत्तिर प्रहारनो थर छे.”
ચરણની જે પુષ્ટિ કરે તે કરણ કહેવાય છે, અર્થાત્ ઉત્તરગુણુ કહેવાય છે. પિંડશુદ્ધિ આદિ પણ કરણ કહેવાય છે. તેના પણ સીત્તર પ્રકાર છે, જેવા કે
“४ पिंडविशुद्धि, य समिति, १२ भावना, १२ पडिमा पद्रियनिग्रह, २५ पडिलेड, 3 गुप्तियो, ४ अभि : मे प्रमाणे ४२ना ७० लेहो छे. "
જેમાં ભગવાનના કથનને અનુસરીને એ બેઉ-ચરણ અને કરણનું પ્રતિપાદન श्वामां आवे छे, ते यरस्य- ४रणानुयोग छे.
ઉપાસક દશાંગ સૂત્ર