________________
अगारसञ्जीवनी टीका अ. १ सू. ११ सत्यव्रतवर्णनम्
थूलाइँ पंच कन्ना-पुढवी-गो-नास-कूडसक्खाई । तत्थ य कन्नालीय, कन्नाए दूसणं बुत्तं ॥ ३ ॥ पुढवी-अलीयमेयं, पुढवीए जं वयण्णहाकहणं ।
गोगयहयाइविसए, विवरीयं खावणं गवालीयं ॥ ४ ॥ प्रचलायितोऽपि पृष्टो, वदति न प्रचलायितोऽस्मीति यत्तत् । सूक्ष्म, स्थूलं स्थूले वस्तुन्यसत्यभाषणं ज्ञेयम् ॥२॥ स्थूलानि पञ्च कन्या-पृथिवी-गो-न्यास-कूटसाक्ष्याणि । तत्र च कन्यालीकं, कन्याया दूषणमुक्तम् ॥ ३ ॥ पृथिव्यलीकमेतत्पृथिव्या यत्तदन्यथाकथनम् ।
गोगजहयादिविषये, विपरीतं ख्यापनं गवालीकम् ॥ ४ ॥ द्वितीयं व्रतं ब्रूते-'स्थूलामृषावादा'दिति=मृषा मिथ्या वाद: भाषणं मृषावादस्तस्मात्-अनृतभाषणादित्यर्थः, विरमणं-निवृत्तिः। अनृतभाषणमपि द्विविधसूक्ष्म स्थूलं च, तत्र सूक्ष्म-मित्रादिना सह संलापादौ विनोदाद्यर्थ, यद्वा दिवा निद्रालुः कश्चित्सावधानीकत्तु पृष्टः-किं भोः! अनवसरेऽपि प्रचलायसे ?' इति, तदा तदुत्तरे-'नाहं प्रचलायितोऽस्मी'-त्यादिरूपमसत्यभाषणं प्रथमम् । स्थूले वस्तुनि दुरध्यवसायेन असत्यभाषणं द्वितीयम् । एतच्च कन्या-भूमि-गोन्यास-कूट
(२) द्वित्तीय व्रतका वर्णन । स्थूल मृषावादसे विरमण होना द्वितीय अणुव्रत है । मृषावाद भी दो प्रकारका है-(१) सूक्ष्म और (२) स्थूल । मित्र आदिके साथ मनोरंजनके लिए असत्य भाषण करना, अथवा कोई दिनमें बैठा २ नींद ले रहा हो
और दूसरा उसे सावधान करने के लिए कहता-" क्यों जी? बेमौके भी नींद लेते (ऊँघते) हो ?" तो वह उत्तर देता है-"नहीं, ऊँघ नहीं रहा हूँ" इस प्रकारका भाषण सूक्ष्म मृषावाद है। स्थूल वस्तु में खोटे परिणामोंसे असत्य बोलना स्थूल मृषावाद है । यह पांच प्रकारकां है
(२) भी तनुं वर्णन સ્થૂલ મૃષાવાદથી વિરમણ થવું એ બીજું અણુવ્રત છે. મૃષાવાદ પણ બે પ્રકાર છે: (૧) સૂક્ષ્મ અને (૨) સ્થલ. મિત્ર આદિની સાથે મનરંજનને માટે અસત્ય ભાષણ કરવું અથવા કોઈ માણસ દિવસે બેઠે બેઠે ઉંઘ લઈ રહ્યો હોય અને બીજો તેને સાવધાન કરવાને માટે કહે કે “કેમ ભાઈ ! કવેળાએ પણ ઉછે છે કે ?” તે એ ઉત્તર આપે છે “ના, ઉંઘતા નથી.', એ પ્રકારનું ભાષણ સૂક્ષમ મૃષાવાદ છે, સ્કૂલ વસ્તુમાં ખેટાં પરિણમેથી અસત્ય બોલવું એ સ્થલ
ઉપાસક દશાંગ સૂત્ર