SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ उपासकदशास्त्र ( २-अणुव्रतम्-स्थूलमृषावादविरमणम् ) थूलमुसावायाओ, वेरमणं बुच्चए वयं बीयं । एयपि सुहुम-थूल-प्पभेयओ दुप्पगारं च ॥ १ ॥ पयलाइओवी पुट्ठो, वयइ-'ण पयलाइओमि' इय जं तं । सुहुमं थूलं थूले, वत्थुम्मि असच्चभासणं णेयं ॥ २ ॥ एतच्छाया च " स्थूलमृषावादाद्विरमणमुच्यते व्रतं द्वितीयम् । एतदपि सूक्ष्म-स्थूल-प्रभेदतो द्विप्रकारं च ॥१॥ नन्वेवं संकल्पजहिंसामात्रपरित्यागेनाऽहिंसकश्चेत्संभवति तदा कथमसौ स्थूलानामेव प्राणिनामहिसकः, न ह्यसाविच्छया सूक्ष्मानपि प्रोणिनो हिनस्ति तस्मादनेन सर्वप्राण्यहिंसकेन भाव्यमितीह प्रथमे व्रते स्थूलपदं किमर्थम् ? इति चेच्छृणुगृहस्थो हीच्छयैव पृथिव्यादीन्युपभुङ्क्ते तस्मात्संकल्पजायाः सूक्ष्महिंसाया निस्तत्र्तुं न जातु शक्नोतीति प्रागुक्तमेवेति प्रथममणुव्रतम् ॥ १ ॥ निर्वाह होना असम्भव है और इन कार्यों में हिंसा अनिवार्य हैअवश्य होती है। शंका-यदि संकल्पी हिंसाका त्याग करनेसे ही हिंसाके त्यागी हो सकते हैं, तो श्रावकको स्थूल प्राणियोंकी हिंसाका त्यागी क्यों कहते है ? वह इच्छापूर्वक तो सूक्ष्म प्राणियोंकी भी हिंसा नहीं करता, इसलिए स्थूल-मूक्ष्म सभी प्राणियोंकी हिंसाका त्यागी मानना चाहिए। फिर पहले व्रतमें 'स्थूल' पदकी क्या आवश्यकता थी ? __ समाधान-सुनो । गृहस्थ-पृथ्वीकाय, हरितकाय आदिको इच्छापूर्वक ही भोगता है, इसलिए वह सूक्ष्म संकल्पी हिंसासे नहीं बच सकता । यह बात पहले कह चुके हैं ॥१॥ શંકા–જે સંકલ્પના હિંસાનો ત્યાગ કરવાથી જ હિંસાના ત્યાગી થઈ શકાય છે, તે શ્રાવકને સ્થલ પ્રાણીઓની હિંસાને ત્યાગી કેમ કહે છે? તે ઈચ્છાપૂર્વક સૂક્ષમ પ્રાણીઓની પણ હિંસા નથી કરતે, માટે સ્થલ સૂક્ષમ બધાં પ્રાણીઓની હિંસાને ત્યાગી માનવે જોઈએ. તે પછી પહેલા વ્રતમાં “લ” પદની શી જરૂર હતી ? સમાધાન–સાભળો. ગુહસ્થ–પૃથ્વીકાય, હરિતકાય આદિને ઈચ્છાપૂર્વક જ ભેગવે છે, માટે તે સૂફમ સંકલ્પજા હિંસાથી બચી શકતું નથી. એ વાત પહેલાં કહી ગયા છીએ. / ૧ છે ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy