SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५५ उपासकशास्त्रे दानशीलो भवेत्तद्वत्सतां सङ्गं न हापयेत् । सेवेत व्रतिनः किश्च, वृद्धान् दीनांस्तु रक्षयेत् ॥४॥ भृत्यान् सद्भावयेन्नित्यं, सुपात्रादिप्रदानवान् । आश्रितानात्मवत्पश्येत्समाहितमतिस्तथा ॥५॥ द्रव्यादिभावानालोक्य प्रवत्तेत यथोचितम् । धर्मशालं तथा नीतिग्रन्थांश्च परिलोकयेत् ॥६॥ महतां पुरतस्तद्वद्विनयेन समाचरेत् । विपत्तौ धैर्यशाली स्यात्सम्पद्यनभिमानवान् ॥७॥ सुकार्य परसाहाय्यं, विदध्याद्विजितेन्द्रियः । ___यदन्नायुपलभ्येत, तदद्यात्तुष्टमानसः ॥८॥ इत्येवं धर्मजागरणां समाचरेत् , प्रातःकृत्यानन्तरं मातापितृवन्दनं, गुरुदर्शनं च कुर्यात् , धर्मोपदेशं च श्रृणुयात् , देवगुरुधर्माणामुपरि-श्रीद्दधीत,सर्वदा यथाशक्ति दानशीलो भवेत् , सत्सङ्गतिं कुर्यात् , व्रतधारिणो वृद्धाश्च सेवेत, दीनान् प्राणिनो रक्षेत्, भृत्यान् सद्भावेन पश्येत् , अभयदान-सुपात्रदान-करुणादानानि कुर्यात् , आश्रितानात्मवत्परिपालयेत् , द्रव्य-क्षेत्र-काल-भावान् समीक्ष्य प्रवृत्ति कुर्यात् , धर्मशास्त्रं नीतिग्रन्याश्च समवलोकेत, महतां पुरतो विनयेन व्यवहरेत् , विपदि धैर्य इस प्रकारकी धर्मजागरणा करे, माता-पिताके चरणोमें मस्तक नमाए, गुरूओं-मुनियों का दर्शन करे, धर्मका उपदेश सुने, देव गुरु और धर्म पर परम प्रतीति रखे, शक्तिके अनुसार सदा दानशील रहे, सत्संगित करे व्रतधारियों और वृद्ध जनोंकी सेवा-शुश्रूषा करें, दीनहीन प्राणियों की रक्षा करें, नौकर-चाकरोंसें प्रेममय व्यवहार करे, अभयदान सुपात्रदान और करूणादान दे, आश्रित जनोंको निजकी नाई पालन-पोषण करें, द्रव्य क्षेत्र काल भावको देखकर प्रवृत्ति करे, धर्म-शास्त्रोंका स्वाध्याय करे, नीति-शास्त्रोंका अवलोकन करे, गुरु એ પ્રકારની ધર્મજાગરણ કરે, માતાપિતાનાં ચરણોમાં મસ્તક નમાવે ગુરૂઓ-મુનિઓનું દર્શન કરે, ધર્મને ઉપદેશ સાંભળે, દેવ, ગુરૂ અને ધર્મ પર પરમ પ્રતીતિ રાખે, શકિત પ્રમાણે સદા દાનશીલ રહે, સત્સંગતિ કરે, વ્રતધારીએ અને વૃદ્ધ જનની સેવા–શુશ્રષા કરે, દીન-હીન પ્રાણીઓની રક્ષા કરે, નેકર– ચાકર સાથે પ્રેમમય વ્યવહાર કરે, અભયદાન સુપાત્રદાન અને કરૂણાદાન દે આશ્રિત જનનું પિતાની પેઠે પાલનપોષણ કરે, દ્રવ્ય ક્ષેત્રકાળભાવને જોઈને પ્રવૃત્તિ કરે, ધર્મશાસ્ત્રને સ્વાધ્યાય કરે, નીતિશાસ્ત્રનું અવલોકન કરે, ગુરૂજનની સન્મુખ વિનય ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy