SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ.१ सू० ११ धर्म माया मृषादिस्वरूपवर्णनम् १२७ [धर्मकथामूलम् ] लोभेजाव मिच्छादसणसल्ले। अत्थि पाणाइवायवेरमणे, जाव मिच्छादसणसल्लविवेगे। [धर्मकथाछाया] लोभो यावन्मिथ्यादर्शनशल्यम्। अस्ति-प्राणातिपातविरमणं यावन्मिथ्यादर्शन रतिः=रतिविपरीता-संयमविषयकोऽनभिलाष इति यावत् । वस्तुतस्तु 'अरतिरति' इत्येकं पदं, ततश्चाऽरति=भोहोदयाञ्चित्तोद्वेगस्तत्परिणामो, रतिषियाभिरुचिरित्यर्थः । मायामृषा-मायया सह मृषेति, यद्वा माया च मृषा चेति तथा, सकपटमिथ्याभाषणमित्यर्थः। मिथ्यादर्शनशल्यं मिथ्यादर्शनमेव शल्यमिति, यद्वा मिथ्यादर्शनं शल्यमिवेति तथा, शल्यं हि शराग्रादि दुखदं भवति तद्वन्मिथ्यादर्शनमिति भावः । प्राणातिपातविरमणं-प्राणातिपातात्मागुक्तरूपाविरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं विनिवृत्तिः । 'याव'-दिति-अत्र यावच्छब्दसंगृहीताः-मृषावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभरागद्वेषकलहाभ्याख्यानपैशुन्यपरपरिआदि विषयक अभिलाषा न होनेको अरति कहते हैं। वास्तवमें 'अरतिरति' यह एक ही पद है। इसलिए मोहके उदयसे होनेगले चित्तके उद्वेगको अरति और विषयोंमें होनेवाली रुचिको रति कहते हैं। मायासहित मृषा, अथवा माया और मृषको अर्थात् कपट-पूर्वक असत्य भाषण करने को मायामृषा कहते हैं। मिथ्यादर्शन रूप शल्य - को मिथ्यादर्शनशल्य कहते हैं । तीरकी नोंक आदि शल्य जैसे दुखदायी होता है उसी प्रकार मिथ्यादर्शन भी दुखदायी है इसीसे मिथ्यादर्शनको शल्य कहा है ॥ सम्यग्ज्ञान और सम्यक् श्रद्धानपूर्वक पूर्वोक्त प्राणातिपातका त्याग करना प्राणातिपातविरमण है, ન હોવી તેને અરત કહે છે. વસ્તુતઃ “અરતિ રતિ એક જ પદ . તેથી મોહના ઉદયથી થતા ચિત્તના ઉદ્વેગને અરતિ અને વિષમાં થતી રૂચિને રતિ કહે છે. માયા સહિત મૃષા, અથવા માયા અને મૃષાને અર્થાત કપટપૂર્વક અસત્ય ભાષણને માયામૃષા કહે છે. મિથ્યાદર્શન રૂપ શલ્યને મિથ્યાદર્શનશલ્ય કહે છે. તીરની અણિ શલ્ય જેમ દુઃખદાયી હોય, તેમ મિથ્યાદર્શન પણ દુઃખદાયી છે. તેથી મિથ્યાદર્શનને શલ્ય કહ્યું છે. સેગ્યજ્ઞાન અને સમ્યક્ શ્રદ્ધાપૂર્વક પૂર્વોક્ત પ્રાણાતિપાતને ત્યાગ કરે એ પ્રાણાતિપાતવિરમણ છે. मना one' ( यावत ) श०४थी-भूषावाद, महत्ताहान, भैथुन, पशिड, ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy