SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ MADA-- ७४ ज्ञाताधर्मकथागसूत्रे ' होणे ' हीनः खलु प्रीतिहीनः खलु ममोपरि कनकध्वजो राजा ' अवज्झाए' अपध्यातः दुर्भावसम्पन्नो जातः खलु मम विषये कनकध्वजो राजा 'त' तत्तस्मात् 'न नज्जइ' न ज्ञायते खलु एष मां केन कीदृशेन कुमारेण:-कुत्सितेन मारेण 'मारेहिइ' मारयिष्यति 'त्तिकटु' इति कृत्वा इति विचिन्त्य भीतस्रस्तः यावत्त्रसितः, उद्विग्नः, सञ्जातभयः सन् 'सणियं२' शनैः२ 'पच्चोसक्केई' प्रत्यवस्वष्कते =पत्यवसर्पति-पश्चाद्गच्छति प्रत्यवस्वष्क्य, तमेव 'आसखंधं 'अश्वस्कन्धं दूरोहति, दुरूह्य ' तेतलिपुरं ' अत्र षष्ठ्यर्थे द्वितीया, तेतलिपुरस्येत्यर्थः, मध्यमध्येन यत्रैव स्वकं गृहं तत्रैव प्राधारयद् गमनाय । ततः खलु तं तेतलिपुत्र जेजहा' गज्झए राया) कनकध्वज राजा मेरे ऊपर प्रीति से रहित हो गये हैं। (अवज्झाए णं मम कणगज्झए राया ) कनकध्वज राजा मेरे विषय में सद्भाव रहित बन गये हैं। (तं ण नजइ णं ममं केणइ कुमारेणं मारेहि त्ति कटु भीए तत्थे पूजावसणियं २ पच्चोसका ) तो न मालूम यह मुझे किस कुत्सित मरण से मरवा डाले, ऐसा विचार कर वह भीत (भययुक्त) हो गया त्रस्त यावत् संजात भयवाला बन गया। और धीरे २ वहां से पीछाहट कर चला आया-(पच्चोसक्कित्ता तमेव आसखंधं दुरूहेइ, दुहिता तेतलिपुरं मझं मज्झेणं जेणेव सएगिहे तेणेव पहारेत्य गमणाए) आकर के वह अपने उसी घोडे पर बैठकर तेतलिपुर के बीच से होता हुआ अपने घर की तरफ चल दिया (तएणं तेतलिपुत्त जे जहां ईसर जाव पासंति ते तहा नो आढायंति, नो परियाथछ या छ. ( होणेण ममं कण गज्झए राया ) ४४५०४ २०ने। वे भा२॥ 6५२ प्रेम रह्यो नथी. ( अवज्झाए णं ममं कणगज्झए राया ) ४४४४ सन्त મારા પ્રત્યે સદૂભવના રહિત થઈ ગયા છે. __(तं ण नज्जइ णं ममं केणइ कुमारेणं मारेहिइ त्ति कटु भीए तत्थे जाव सणिय २ पच्चोसक्कइ) તે કોણ જાણે ક્યારે તેઓ મને કમેતે મરાવી નંખાવે આ રીતે વિચાર કરીને તે ભયભીત થઈ ગયો, તે ત્રસ્ત યાવત સંજાત ભયવાળો થઈ ગયે અને ધીમે ધીમે ત્યાંથી પાછા ફરીને આવતો રહ્યો. (पच्चोसक्कित्ता तमेव आसखधं दुरूहेइ, दुरूहित्ता तेतलिपुरं मझं मन्झेणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए) ત્યાંથી આવીને તે પિતાના ઘડા ઉપર સવાર થઈને તેતલિપુરની વચ્ચે થઈને પિતાના ઘર તરફ રવાના થયે. तएणं तेतलिपुत्तं जे जहा ईसर जाव पासंति ते तहा नो आढायंति, नो श्री शताधर्म थांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy