SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणी टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् ७३ माब्रुवन् 'अपरिजाणमाणे ' अपरिजानन् , तदागमनमननुमोदयन् अनभ्युत्तिष्टन अभ्युत्थानाधकुर्वन् 'परम्मुहे ' पराङ्मुखः-विमुखः सन् संतिष्ठते । ततः खलु तेतलिपुत्रः कनकध्वजस्य राज्ञः संमुखे अञ्जलिं करोति । 'तएणं' ततः खलु= तेतलिपुत्रेण अञ्जलिकरणानन्तरमपि स कनकध्वजो राजा अनाद्रियमाणः, अपरिजानन् , अनन्युत्तिष्ठन् तूष्णीकः पराङ्मुखः संतिष्ठते । ततः खलु तेतलिपुनः कनकध्वजं विपरिणतं-विपरीतं ज्ञात्वा ' भीए जाव संजायभए ' भीतो यावत् संजातभयः, एवमवदत्-मनस्यकथयत्-रुष्टः खलु मममम विषये कनवजो राजा, उसका कोई आदर किया-न उसके आनेकी कोई सराहना की और न उठकर उसे लिया ही। इस तरह अनादर अननुमोदन एवं अनभ्यु. त्थान करते हुए वे राजा प्रत्युत उस ओरसे अपना मुँह फेर कर बैठ गये। (तएणं तेतलिपुत्ते कणगज्झयस्स अंजलिं करेइ) तेतलिपुत्र ने आते ही राजा कनकध्वज को नमस्कार किया-(तएणं से कणगज्झए राया अणाढायमाणे तुसिणीए परम्मुहे संचिट्ठइ) तो भी उन कनकध्वज राजा ने उस अंजलि करने का भी कोई आदर नहीं किया केवल चुप चाप ही विमुख बना हुआ बैठा रहा-(तएणं तेतलिपुत्ते कणगज्झयं विप्परिणयं जाणित्ता भीए संजायभए एवं वयासी ) तब तेतलिपुत्र ने कनकध्वज राजा को विपरीत जानकर भीत ( भय पाया हुओ) यावत् संजात भय होकर मनमें ऐसा विचार किया-(रुटे णं ममं कणगज्झए राया ) कनकध्वज राजा मेरे ऊपर रुष्ट हो गये हैं। (हीणे णं ममं कणઆદર ન કર્યો, તેમના આવવાની સરાહના ન કરી અને ઉભા થઈને તેમને સત્કાર્યા પણ નહિ આ રીતે અનાદર, અનનુમોદન અનબ્યુત્થાન કરતા તે રાજા तभना त२५ थी मे ३२वीन भी गया. (तएण तेतलिपुत्ते कणगज्झयम्स अंजलिं करेइ ) ततलिपुत्र मातांनी साथे ४ २ion ४.४६ने नमः॥२ ४ा. (तएणं से कणगज्झए राया अणाढायमाणे तुसिणीए परम्मुहे संचिट्ठइ) છતાંએ રાજા કનકધવજે તેમના નમસ્કારને પણ ઉચિત સત્કાર કર્યો નહિ ફક્ત તેઓ ચુપચાપ મેંફેરવીને બેસી જ રહ્યા. (तएणं तेतलिपुत्ते कणगज्झयं विप्परिणयं जाणित्ता भीए जाव संजायभए एवं वयासी) ત્યારે તેતલિપુત્ર અમાત્યે રાજા કનકબજને પ્રતિકૂળલથઈ ગયેલા (નારાજ થયેલા) જાણીને ભયભીત યાવત્ સંજાતભય વાળા થતાં મનમાં વિચાર ४ों (रुट्रेण ममं कण गज्झए रोया ) ४४४ २ मा ५२ नारा श्री शताधर्म अथांग सूत्र:०३
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy