SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टो० अ० १९ पुण्डरीक-कंडरीकचरित्रम् ७४९ अन्तिके प्राणातिपातं यावत् मिथ्यादर्शनशल्यं प्रत्याख्यामि, एवं ' जाव आलोइय पडिकंते' यावदालोचितप्रतिक्रान्तः कालमासे कालं कृत्वा सर्वार्थसिद्धे उपपन्नः । ततोऽनन्तरम् तत्पश्चात् सर्वार्थसिद्धात् ' उव्यट्टित्ता' उद्धृत्य-सर्वाथसिद्धेनिर्गत्य महाविदेहे वर्षे सेत्स्यति यावत् सर्वदुःखानामन्तं करिष्यति । पुण्डरीकानगारचरित दृष्टान्तेनोपदय श्रमणानुपदिशति भगवान् महावीर:-' एवामेय' अनेनैवप्रकारेण हे आयुष्मन्तः श्रमणाः 'जाय पच्वइए ' यावत्मत्रजितः योऽस्माकं श्रमणो या श्रमणी या आचार्योपाध्यायानामन्तिके प्रबजितः सन् मानुष्य केषु कामभोगेषु नो सज्जते नो असक्तिमाश्रयते 'नो रज्जते ' नो रज्यते-नो अनु. रागवान् भवति, 'जाय नो विप्पडिघायमावज्जइ' यावत् नो विप्रतिघातमापद्यते-संयमनाशं न प्राप्नोति, स खलु इह भवे एव बहूनां श्रमणानां बहूनां श्रमणीनां बहूनां श्रावकाणां बहूनां श्राविकाणाम् अर्चनीयो बन्दनीयः पूजनीयः सत्कारणीयः सम्माननीयो भवति, तथा च-स सर्वेषां 'कल्लाणं' कल्याणंकल्याणरूपम् ' मंगलं' मङ्गलम् -मङ्गल रूपम् , 'देवयं' दैवत-धर्मदेवरूपः, ' चेइयं ' चैत्यम् ज्ञानरूपः पर्युपासनीयश्च भवति 'त्तिक? ' इति कृत्या इति का अष्टादश पोपस्थानों का, मैंने प्रत्याख्योन कर दिया है। और अब भी उन्हीं के साक्षी से प्राणातिपात यावत् मिथ्यादर्शन शल्य का प्रत्याख्यान करता हूँ। इस तरह आलोचित प्रतिक्रान्त होकर वे कालअवसर कालकर सर्वाध सिद्ध नामके अनुत्तर विमान में उत्पन्न हो गये। (तओ अणंतरं उव्यद्वित्ता महाविदेहे वासे सिज्झिहिइ, जाच सयदुक्खा णमंतं काहिह, एयामेय समणाउसो! जाव पव्यइए समाणे माणुस्स. एहिं कामभोगेहिं णो सज्जइ, णो रज्जइ, जाव नो विप्पडियायमायज्जा सेणं इह भवे चेय बहूणं साथियाणं अच्चणिज्जे, वंदणिज्जे, पूणिज्जे, सक्कारणिज्जे सम्माणिज्जे, कल्लाणं मंगलं देवयं चेइयं पज्जुयासપાપંસ્થાનોનું મેં પ્રત્યાખ્યાન કરી દીધું છે અને હવે તેમની જ સાક્ષીમાં પ્રાણુતિપાત યાવત્ મિથ્યાદર્શન શલ્યનું પ્રત્યાખ્યાન કરું છું. આ પ્રમાણે આચિત પ્રતિક્રાંત થઈને તેઓ કાળ અવસરે કાળ કરીને સર્વાર્થસિદ્ધ નામના અનુત્તર વિમાનમાં ઉત્પન્ન થઈ ગયા અને ત્યાં તેમની ૩૩ સાગરોપમની સ્થિતિ છે. (तओ अणंतर उव्यद्वित्ता महाविदेहे वासे सिज्झिहिइ, जाव सव्यदुक्खाणमत' काहिइ, एवामेव समणाउसो! जाय पव्यइए समाणे माणुस्सएहि काम भोगेहि णो सज्जइ, णो रज्जइ, जाय नो विप्पडिघायमायज्जइ से णं इह भये चेव बहूणं सावियाणं अच्चणिज्जे, वदणिज्जे, पूयणिज्जे, सकारणिज्जे, सम्माणणिउजे, कल्लाणं मंगल देवयं चेइय पज्जुबासणिज्जे त्ति कट्टु परलोए वि यणं णो श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy