SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ ७२६ शाताधर्मकथाङ्गमूत्रे यथा मण्डूको राजा शौलकस्य राजर्षेः प्रासुकैरौषधभैषज्यैश्चिकित्सामकारयत् , तथैव पुण्डरीकोऽपि कण्डरीकस्यानगारस्य यथा योग्यैरौषधभैषज्यैश्चिकित्सा कारयतिस्म यावत् कतिपयैर्दिनैः कण्डरीको बलितशरीरः निरामयो जातः। ततः खलु स्थविरा भगवन्तः पुण्डरीकं राजानं आपृच्छन्ति, आपृच्छय बहिर्जनपदविहारं विहरन्ति । ततः खलु स कण्डरीकः तस्मात् 'रोगायंकाओ' रोगातङ्काद् विषमुक्तः सन् तस्मिन् ' मनुणंसि' मनोज्ञे-रमणीये अशनपानखाद्यस्वाये चतुविधे आहारे 'मुच्छिए' मूच्छितः मूर्छां प्राप्तः आसक्त इत्यर्थः, 'गिद्धे 'गृद्धा आकाङ्क्षावान् , 'गहिए ' ग्रन्थितः रसास्वादे निबद्धमानसः, ' अन्झोक्यण्णे' भगवंतो पोंडरीयं रायं पुच्छंति, पुच्छिता बहिया जणवयविहारं बिहरंति, तएणं से कंडरीए ताओ रोयायंकाओ विप्पमुक्के समाणे तंसि मणुण्णंसि असणपाणखाइमसाइमंसि मुच्छिए गिद्धे गढिए अज्झोपवणे जो संचाइए पोंडरीयं रायं आपुच्छित्ता बहिया अब्भुजएणं जणवयविहारं विहरित्तए) इसके बाद मंडूक ने जिस प्रकार शैलकराजर्षि की प्रामुक औषध, भैषज्यों द्वारा चिकित्सा करवाई थी उसी प्रकार पुंडरीक राजा ने भो कंडरीक अनगार की यथायोग्य औषध भैषज्यों द्वारा चिकित्सा करचाई-इस से ये बलितशरीर निरोग हो गये। इसके अनन्तर उन स्थविर भगवंतो ने वहां से विहार करने के लिये पुंडरीक राजा से पूछा- बाद में वे वहां से बाहिर जनपदों में विहार कर गये । कंड. रीक अनगार कि जो रोगातंकसे निर्मुक्त हो चुके थे मनोज्ञ अशन, पान, खाद्य, एवं स्वाद्यरूप चतुर्विध आहार में इतने अधिक आसक्त हो गये भगवंतो पोंडरीयं रायं पुच्छंति, पुच्छित्ता बहिया जणवयविहारं विहरंति, तएणं से कंडरीए ताओ रोयायंकाओ विप्पमुक्के समाणे तंसि मणुष्णसि-असणपाणखाइमसाइमंसि मुच्छिए गिद्धे गढिए अज्झोयवण्णे णो संचाएइ पोंडरीयं रायं आपुच्छित्ता बहिया अब्भुज्जएणं जणवयविहारं विहरित्तए) - ત્યારપછી મંડૂકે જેમ શૈલક રાજષિની પ્રાસુક, ઔષધ, અને ભષ વડે ચિકિત્સા કરાવડાવી હતી તેમજ પુંડરીક રાજાએ પણ કંડરીક અનગારની ઉચિત ઔષધ-ભષો (દવા) વડે ચિકિત્સા કરાવડાવી. તેથી તેઓ નિરોગ-સબળ બની ગયા. ત્યારપછી તે સ્થવિર ભગવંતોએ ત્યાંથી વિહાર કરવા માટે પુંડરીક રાજાને પૂછયું. ત્યારબાદ તેઓ બહારના જનપદમાં વિહાર કરી ગયા ગાતંગેથી નિમુક્ત થઈ ગયેલા કંડરીક અનગાર તે મનેણ, અશન, પાન, ખાદ્ય અને સ્વાદરૂપ ચાર જાતના આહારમાં એટલા બધા આસક્ત થઈ ગયા-મૃદ્ધ બની ગયા, ગ્રથિત-રસને આસ્વાદનમાં નિબદ્ધ માન श्री शताधर्म थांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy