SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १९ पुण्डरीक-कंडरीकचरित्रम् ७२७ अध्युपपन्नः = सर्वथा आसक्तः सन् नो शक्नोति पुण्डरोकं राजानमापृच्छ्य ' बहिया' बहिः ' अन्भुज्जएणं ' अभ्युद्यतेन = उग्रविहारेण खलु विहर्तुम्, किन्तु 'तरथेव ' तत्रैव = यानशालायामेव ' ओसणे' अवसन्नः = शिथिलसाधुसमाचारीयान् जातः । तत खलु स पुण्डरीको राजा 'इमी से कहाए' अस्या, कथायाः = कण्डरीकोऽनगारोsaसन्नो जात: ' इतिवृत्तान्तस्य लब्धार्थः सन् स्नातः 4 अंतेउर परियाल संपरिबुडे' अन्तःपुरपरिवारसंपरिवृतः, यत्रैव कण्डरीकोऽनगारस्तत्रैव उपागच्छति, उपागत्य, कण्डरीकं त्रिः कृत्व आदक्षिण प्रदक्षिणं करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा यमस्या एवमवादीत्-धन्योऽसि खलु त्वं हे देवानुप्रिय ! यतस्त्वम् 'कडे ' कृतार्थः = विहितजीवनकृत्यः ' कयपुन्ने' कृतपुण्मः = विहितप्रव्रजितवेषः । पुनः सुलद्वे ' सुलब्धं = सुष्ठुतया प्राप्तं खलु हे देवानुमिय !' तब ' त्वया 'माणुस्सए ' मानुष्यकं = मनुष्यसम्बन्धि, 'जम्मजीवियफले ' जन्मजीवितफलम् - जन्म -गृद्ध बन गये ग्रथित - रसास्वाद में निबद्धमानसवाले हो गये, और अध्युपपन्न बन गये - अर्थात् सर्वथा आसक्त बन गये कि वहां से बाहिर उग्र विहार करने के लिये उनका मन ही नहीं हुआ-अतः उन्हों ने पुंडरीक नरेश से विहार करने की कोई बात ही नहीं पूछी किन्तु ( तस्थेव - ओसन्ने जाए ) वहीं पर ये रहते २ शिथिल साधुसमाचारीवाले बन गये । (तएण से पोंडरीए इमीसे कहाए लट्ठे समाणे पहाए अंतेउरपरियाल संपरिवुडे राया जेणेव कंडरीए अणगारे तेणेव उवागच्छइ, उचागच्छित्ता कंडरीयं अणगारं तिक्खुत्ती आयाहिणं पयाहिणं करेइ, करिता बंद, णमंसह, वंदित्ता णमंसित्ता एवं वयासी-धन्ने सिणं तुम देवापिया ! कत्थे कयपुन्ने कयलक्खणे सुलद्वेणं देवाणुपिया ! तब माणुस्सजन्मजीवियफले जेणं तुमं रज्जं च जाव अंतेउरं चावि छड्डुइत्ता સવાળા થઈ ગયા અને અણુપપન્ન મની ગયા એટલે કે તેએ એકદમ આસક્ત થઈ ગયા કે ત્યાંથી ખહાર ઉગ્ર વિહાર કરવા માટે પણ તે તૈયાર થયા નહિ. એથી તેમણે પુંડરીક રાજાને વિહાર કરવાની ખાખતમાં કઈંજ પૂછ્યું नहि या ( तत्थेव ओसन्ने जाए ) त्यां रतां रखेतां तेथे। शिथिल साधु સમાચારી થઇ ગયા એટલે કે સાધુએના આચારમાં તેઓ શિથિલ થઈ ગયા ( तणं से पोंडरीए इमीसे कहाए लद्धडे समाणे व्हाए अंतेउरपरियालसंपरिवडे राया जेणेव कंडरीए अणगारे तेणेव उवागच्छछ, उवागच्छित्ता कंडरीयं अणगारं तिक्त आयाहिणं पयाहिणं करेड़, करिता वंद णमंस, वंदित्ता मंसित्ता एवं वयासी धन्नेसि गं तुमं देवशुपिया ! कयत्थे कयपुन्ने कयलक्खणे શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy