SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतषिणी टो० अ० १९ पुण्डरीक कडरीकचरित्रम् ७२५ अनगारस्य ' अहापत्तेहिं ' यथा प्रवृत्तः पासुकैरित्यर्थः 'ओसहभेसज्जेहिं' औषधभैषज्यैः 'जायतेइच्छं' यावत् चिकित्साम् ‘आउटामि' आवर्तयामि=कारयामि, 'तं' तत्-तस्मात् कारणात् यूयं खलु हे भदन्त ! मम यानशालासु समयसरत= आगच्छत । ततः खलु स्थविरा भगवन्तः पुण्डरीकस्य एतमर्थ प्रतिशृण्वन्ति= एतद्वचनं स्वीकुर्वन्ति, प्रतिश्रुत्य स्वीकृत्य यावत्-उपसंपद्य-यानशालां समाश्रित्य विहरन्ति । ततः खलु पुण्डरीको राजा 'जहा मंडुए सेलगस्स जाय बलियसरीरे जाए' यथा मण्डूकः शौलकस्य यावद् बलिकशरीरो जातः = कंडरीयस्स अणगारस्स अहापवत्तेहिं ओसहभेसज्जेहिं जाव तेइच्छं आउटामि-तं तुम्भे गं भंते ! मम जाणसालास्तु समोसरह-तएणं थेरा भगवंतो पुंडरीयस्स पडिसुणेति, पडिसुणित्ता जाय उपसंपजित्ताणं विहरंति ) देखकर जहां स्थविर भगवंत विराजमान थे-वहां पर वे आये वहां आकर उन्हों ने स्थविर भगवंतों को वंदना एवं नमस्कार कियावंदना नमस्कार करके फिर उन्हों ने उनसे इस प्रकार कहा हे भदंत ! मैं कंडरीक अनगार की यथा प्रवृत्त-प्रासुक-औषध, भैषज्यों द्वारा यावत् चिकित्सा करवाऊंगा-अतः हे भदंत ! आपलोग मेरी यानशाला में यहां से विहार कर पधारें-वहीं ठहरें-। इस प्रकार पुंडरीक राजा की प्रार्थना को उन स्थविर भगवंतों ने स्वीकार कर लिया और वहां से विहार कर वे पुंडरीक राजा की यानशाला में आकर ठहर गये। (तएणं पुडरीए राया जहामंडुए सेलगस्स जाच बलियसरीरे जाए तएणं थेरा गारस्स अहापयत्तेहिं ओसहभेसज्जेहिं जाय तेइच्छं आउट्ठामि तं तुब्भेणं भंते मम जाणसालासु समोसरह-तएणं थेरा भगवंतो पुंडरीयस्स पडिसुणेति, पडिसुणित्ता जाव उपसंपज्जित्ताणं विहरंति) જોઈને તેઓ જ્યાં સ્થવિર ભગવંત વિરાજમાન હતા ત્યાં આવ્યા. ત્યાં આવીને તેમણે સ્થવિર ભગવતેને વંદન અને નમસ્કાર કર્યા. વંદન અને નમસ્કાર કરીને તેમણે તેમને આ પ્રમાણે વિનંતી કરી કે હે ભદન્ત ! હું કંડરીક અનગારની યથાપ્રવૃત્ત-પ્રાસુક-ઔષધ-મૈષ (દવાઓ) વડે યાવત ચિકિત્સા (ઈલાજ ) કરવા માગું છું. એટલા માટે હે ભદન્ત ! તમે સૌ અહીંથી વિહાર કરીને મારી યાનશાળામાં આવે અને ત્યાં જ રોકાએ આ પ્રમાણે પુંડરીક રાજાની વિનંતીને તે સ્થવિર ભગવંતે એ સ્વીકાર કરી લીધે અને ત્યાંથી વિહાર કરીને તેઓ પુંડરીક રાજાની યાનશાળામાં આવીને રોકાઈ ગયા. (तएणं पुंडरीए राया जहा मंडुए सेलगस्स जाव बलियसरीरे जाए तएण थेरा श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy