SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ ७१० ज्ञाताधर्मकधानसूत्रे ___टीका-' जइणं भंते ' इत्यादि । यदि खलु हे भदन्त ! श्रमणेन भगवता महावीरेण यावत्संमान अष्टादशस्य ज्ञाताऽध्ययनस्य अयमर्थः प्रज्ञप्तः, पुनः खलु हे भदन्त ! एकोनविंशतितमस्य ज्ञाताऽध्ययनस्य कोऽर्थः प्रज्ञप्तः ?। इति जम्बूस्वामीप्रश्नानन्तरं सुधर्मास्वामी कथयति-एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये इहैव 'जंजूदीये दीये ' जम्बूद्वीपे द्वीपे-मध्यजम्बूद्वीपे 'पुविदेहे वासे' पूर्व विदेहे वर्षे शीताया महानद्याः · उत्तरीये-उत्तरदिक स्थिते कूले तीरे · नीलचंतस्स दाहिणेणं ' नीलवतो दक्षिणे-नीलवतः पर्वतस्य दक्षिणेभागे 'उत्तरिल्लस्स' उत्तरीयस्य-उत्तरदिक् स्थितस्य 'सीयामुहबणसण्डस्स' सीतामुखयनषण्डस्यशीताया नद्या यन्मुखमुद्गमस्थानं, तत्र यद् वनपण्डम् तस्य, ‘पच्चस्थिमेणं' 'जइणं भंते ! समणेण भगवया महावीरेण ' इत्यादि । टीकार्थः-जंबू स्वामी श्री सुधर्मा स्वामी से पूछते हैं कि (जइण भंते समणेणं भगवया महावीरेणं जाव संपत्तेण अट्ठारसमस्स णायज्झयणस्स अयमढे पण्णत्ते एगूणवीसइमस्स णायज्झयणस्स के अढे पण्णते?) हे भदन्त ! यदि श्रमण भगवान् महावीरने कि जो सिद्धि गति नामक मुक्तिस्थान को प्राप्त कर चुके हैं अठारहवें ज्ञाताध्ययन का यह पूर्वोक्तरूप से अर्थ निरूपित किया है तो उन्हीं श्रमण भगवान् महावीरने १९ वे ज्ञाताध्ययन का क्या भाव-अर्थ निरूपित किया है ? ( एवं खलु जंबू ! तेणं कालेण तेणं समएणं इहेव जंबुदीवे दीवे पुविदेह वासेसीयाए महाणईए उत्तरिल्ले कूले नीलयंतस्स दाहिणेगं उत्तरिल्लस्स सीयामुहयणसंडस्स पच्चत्थिमेगं एगसेलगस्स वक्खारपव्ययस्स 'जइण भते ! समणेण भगवया महावीरेण - ટીકાર્યું–જંબૂ સ્વામી શ્રી સુધર્મા સ્વામીને પૂછે છે કે : ( जहणं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठारसमस्स णायज्झयणस्स अयमढे पण्णत्ते एगूणवीसइमस्स णायज्झयणस्स के अहे पण्णते ?) હે ભદન્ત ! જો શ્રમણ ભગવાન મહાવીરે-કે જેમણે સિદ્ધિગતિ નામક ભક્તિસ્થાનને મેળવી લીધું છે-અઢારમા જ્ઞાતાધ્યયનને આ પૂર્વોક્ત રૂપમાં અથ નિરૂપિત કર્યો છે ત્યારે તે જ શ્રમણ ભગવાન મહાવીરે ઓગણીસમાં જ્ઞાતાધ્યયનને શે ભાવ-અર્થ નિરૂપિત કર્યો છે? ( एवं खलु जंबू ! तेणं कालेणं तेणं समएणं इहेय जंबू दीवे दीये पुव्यविदेपासे सीयाए महाणईए उत्तरिल्ले कूले नीलवंतस्स दाहिणेणं उत्तरिल्लस्स શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy