SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ .. अनगारधर्मामृतवर्षिणी टीका अ० १८ सुसुमादारिकाचरितवर्णनम ७०५ जहावि य णं' यथाऽपि च खलु येन प्रकारेण खलु हे जम्बू! धन्येन सार्थवाहेननो वर्णहेतोः = नो रूपहेतोः बलहेतोःनो विषयहेतो. सुंसुमाया दारिकाया मांसशोणितमाहारितम् , एगाए रायगिहसंपावणट्टयाए' एकस्य राजगृह संप्रापणार्थताया अन्यत्र न, किन्तु-अहं राजगृहं संपाप्नुयाम् इति हेतोरेव तेन पुत्रौः सह तद आहारितमिति भावः। भगवानाह-' एवामेव' एवमेव अनेन प्रकारेणैव 'समणाउसो' हे आयुष्मन्तः श्रमणाः योऽस्माकं निर्ग्रन्थो वा निर्ग्रन्थी या अस्य वान्तास्रवस्य पित्तासुधर्मा स्वामी ने उनसे कहा-(जहाँ वि य ण जंबु ! धण्णेण सत्थवाहेण णो वण्णहेउं वा नो रूबहेउं वा नो बलहेडं वा नो विसयहेउ या सुसुमाए मंससोणिए आहारिए नन्नत्थ एगाए रायगिहं संपाचणट्टयाए-एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथीया इमस्स ओरालियसरीर स्स चंतास बस्स पित्तासवस्स सुक्कासवस्स सोणियासचस्स जाच अचस्सं विप्पजहियव्वरस नो यण्णहेउ वा नो रूवहेउं वा नो बलहे वो नो विसयहेउं आहरं अहारेइ, नन्नथएगाए सिद्धिगम णसंपावणट्टयाए) हे जंबू ! जिस तरह धन्यसार्थवाह ने अपने शरीर में कान्ति विशेष बढाने के लिये. बल बढाने के लिये, अथवा विषय सेवन की शक्ति चढाने के लिये सुसुमा दारिका का मांस एवं शोणित नही खाया। किन्तु मैं पुत्रों के सहित राजगृह नगर में पहुँच जाऊँ इसी एक अभि. प्राय से सुसुमा दारिका का अपने पुत्रों सहित मांस शोणित सेवन किया-इसी तरह हे आयुष्मंत श्रमणो ! जो हमरा निग्रन्थ श्रमण जन अथवा श्रमणी जन है-वह इस वान्तास्रयवाले, पित्तानववाले, शुक्रास्रકરીને આ પ્રમાણે કહ્યું કે (जहा वि य ण जंबू! धण्णेणं सत्यवाहेणं णो वण्ण हे उं वा नो रूवहेवा नो बलहेउवा नो बिसय हेउं चा सुंमुमाए मंससोणिए आहारिए नन्नत्थ एगाए रायगिहं, संपावणट्टयाए एयामेव समणाउसो ! जो अम्हं निग्गंयो वा निग्गंथी वा इमस्स ओरालियसरीरस्स वंतासबस्स पितासवस्स सुक्कासबस्स सोणियासबस्स जाव अवस्से विप्पजहियक्स्स नो चण्णहेउ वो नो रूपहेउँ वा नो बलहेउं वा नो विसयहेउं या आहारं आहारेइ, नन्नत्थ एगाए सिद्धिगमणसंपावणट्टयाए ) હે જબૂ! જેમ ધન્ય સાર્થવાહે પિતાના શરીરમાં કાંતિ વિશેષની વૃદ્ધિ કરવા માટે બળની વૃદ્ધિ માટે અથવા વિષય સેવનની શક્તિના વર્ધન માટે સંસમાં દારિકાનાં માંસ અને શાણિત નહિ ખાધાં, પણ પુત્રો સહિત હું રાજ. ગૃહ નગરમાં પહોંચી જાઉં આ એક જ મતલબથી પોતાના પુત્રોની સાથે સંસમાં દારિકાના માંસ-શોણિત સેવન કર્યા. આ પ્રમાણે આયુષ્મત શ્રમણ ! જે અમારા નિગ્રંથ શ્રમણજન અથવા શ્રમણીજને છે તેઓ આ વાતા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર:૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy