SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ ७०४ ----- - - - - - -- ज्ञाताधर्मकथाङ्गसूत्रे समागतः । अनन्तरं स धन्यः सार्थवाहः सपुत्रो धर्म श्रुत्या प्रत्रजितः, प्रवज्यानन्तरम् ‘एक्कारसंगवी' एकादशाङ्गवित्-एकादशाङ्गाभिज्ञो जातः 'मासियाए' मासिक्या संलेखनया कालं कृत्वा ' सोहम्मे सौधर्म कल्पे 'उपपन्नः' । पुनः तत च्युतः महाविदेहे वर्षे सिज्झिहिइ' सेत्स्यति-मुक्ति प्राप्स्यति । सम्प्रति धन्यसार्थबाह्दृष्टान्तेन जम्बूस्वामिनं सम्बोध्य श्रीसुधर्मास्वामीप्राह 'जहा वि इत्यादिना 'तेणं कालेणं तेणं समएणं इत्यादि । टीकार्थ-(तेणं कालेणं तेणं समएणं ) उस काल और उस समय में (समणे भगवं महावीरे ) श्रमण भगवान् महावीर (गुणसिलए चेइए समोसढे, से णं धण्णे सत्यवाहे सपुत्ते धम्मं सोचा पव्वइए-एका रसंगवी-मासियाए संलेहणाए सोहम्मे उपचण्णे, महाविदेहे वासे सिज्झिहिइ ) गुणशिलक उद्यान में आये। उनसे धर्म का उपदेश सुनकर यह धन्यसार्थवोह अपने पांचों पुत्रों सहित उनके पास प्रवजित हो गया। प्रबजित होकर धीरे २ वह एकादशांगों का ज्ञाता भी हो गया। अन्त समय में उसने एक मास की संलेखना धारणकर काल अवसर काल किया तो उसके प्रभाव से वह सौधर्म कल्प में उत्पन्न हो गया। वहां से चय कर अब वह महाविदेह क्षेत्र में मुक्ति को प्राप्त करेगा। इस धन्यसार्थवाह के दृष्टान्त से जंबू स्वामीको संबोधितकर के श्री तेणं कालेणं तेणं समएणं' इत्यादि 11- (तेणं कालेणं तेणं समएणं ) ते आणे भने त समये ( समणे भागव महावीरे ) श्रम समान महावीर (गुणसिलए चेइए समोसढे । सेणं धण्णे सत्थयाहे सुपुत्ते धम्मं सोचा पाइए-एक्कारसंगवी-मासियाए सलेहणाए सोहम्मे उबवण्णे, महाविदेहे वासे सिज्झिहिइ ) ગણશિલક ઉદ્યાનમાં આવ્યા. તેમની પાસેથી ધર્મોપદેશ સાંભળીને તે ધન્ય સાર્થવાહ પોતાના પાંચ પુત્રોની સાથે તેમની પાસે પ્રજિત થઈ ગયો. પ્રજિત થઈને તે ધીમે ધીમે એકાદશ (અગિયાર) અંગોને જ્ઞાતા પણ થઈ ગયો. છેવટે મૃત્યુ સમયે એક માસની સંખના ધારણ કરીને કાળ અવ. સરે તેણે કાળ કર્યો. તે તેના પ્રભાવથી સૌધર્મ કલ્પમાં ઉત્પન્ન થઈ ગયે. ત્યાંથી ચવીને હવે તે મહાવિદેહ ક્ષેત્રમાં મુક્તિ પ્રાપ્ત કરશે. આ ધન્ય સાથે. વાહના દાન્તને સામે રાખીને શ્રી સુધર્મા સ્વામીએ જ બૂ સ્વામીને સંબંધિત श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy