SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० १८ सुसुमादारिकाचरित वर्णनम् ७०३ मृतकृत्यानि कृत्या कालान्तरे — विगयसोगे ' विगतशोकः=सुंसुमामरणजनितशोकरहितो जातश्चास्यभूत् ।। सू०८॥ मूलम्-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे गुणसिलए चेइए समोसढे।से णं धण्णे सत्थवाहे सपुत्ते धम्म सोचा पवइए, एकारसंगवी। मासियाए संलेहणाए सोहम्मे उववण्णा, महाविदेहे वासे सिज्झिहिइ। जहा वि य णं जम्बू! धण्णेणं सत्थवाहेणं णो वण्णहेउं वा नो रूवहेडं वा नो बलहेडं वा नो विसयहेडं वा सुंसुमाए मंससोणिए आहारिए, नन्नत्थ एगाए रायगिहं संपावणट्रयाए । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा इमस्स ओरालियसरीरस्स बंतासवस्स पित्तासवस्स सुक्कासयस्स सोणियासवस्स जाव अवस्सं विप्पजहियव्वस्स वा नो वण्णहेउं वा नो रूबहेडं वा नो बल. हेडं वा नो विसयहेउं वा आहारे आहारेइ, नन्नत्थ एगाए सिद्धिगमणसंपावणट्टयाए, से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूर्ण सावयाणं बहणं सावियाणं अच्चणिज्जे जाव वीइवइस्सइ। एवं खलु जम्बू ! समणेणं भगवया महाचीरेणं जाव संपत्तेणं अट्ठारसमस्त णायज्झयणस्स अयमटे पण्णत्ते तिबेमि ॥सू०९॥ ॥ अटारसमं अज्झयणं समत्तं ॥ टीका-'तणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो गुणशिलके चैत्ये 'समोसढे' समवसृतः तीर्थकरपरम्परया सुसमा दारिका के मरणोत्तर काल में जो भी लौकिक कृत्य कियेजाते -ये सब भी उन्होंने किये और धीरे २ विगत शोक भी हो गए ।०८। લૌકિક કૃત્ય કરવાં જોઈએ તે સર્વે તેમણે પતાવ્યાં અને ધીમે ધીમે તેઓ શંકરહિત પણ બની ગયા. એ સૂત્ર ૮ ! શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy