SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ ७०२ ____ ज्ञाताधर्मकथाङ्गसूत्रे यित्वा-उत्पाद्य अग्नि - संधुक्खेइ' संधुक्षयति-उद्दीपयति, संधुक्ष्य उद्दीप्य 'दारुयाई' दारु काणि-इन्धनानि तत्र 'परिक्खिवइ ' परिक्षिपति, परिक्षिप्य, अग्नि पज्यालयति, प्रज्वाल्प, सुंमुमाया दारिकाया भर्जितं मांसं च शोणितं च ' आहारेइ' आहारयति । अनन्तरं तेन आहारेण · अविद्धत्था' अविध्वस्ताः शरीरनाशमप्राप्ताः सन्तो राजगृहं नगरं संप्राप्ताः 'मित्तणाई० अभिसमण्णागया' मित्रज्ञाति-मित्रज्ञातिस्वजनसम्बन्धिपरिजनैः सह 'अभिसमण्णागया' अभिसमन्यागताः= संमिलिताः सन्तः तस्य च विपुलस्य 'धणकणगरयण जाय' धनकनक रत्न यावत् =धनकनकरत्नादिकस्य 'आभागी जाया यावि होत्था' आभागिनो जाताश्चाप्यभवन् । ततः खलु स धन्यः सार्थवाहः सुम्माया दारिकाया बहूनि लौकिकानि उत्पन्न होने पर उसने फिर उसे धोंका-उद्दीपित किया-जब वह उद्दीपित हो चुकी-तब उसने उसमें लकडियों को लगाया। इस तरह की क्रिया से जब अग्नि अच्छी तरह प्रज्वलित हो चुकी-तब उसमें सुसमा दारिका के मांस को और खून को भूजा-भूजकर उसे सबने खाया पीया-(तेण आहारेण अविद्धत्था समाणा रायगिहं नयरं संपत्ता मित्तणाइ० अभिप्तमणागया तस्स य विउलस्स धणकणगरयण जाव आभागी-जाया याबि होत्था तएण से धण्णे सत्यवाहे सुंसमाए दारिया ए बहूई लोइयाइं जाब विगयसोए याविहोत्या) इस प्रकार उस आहार की सहायता से अविध्वस्त शरीर होकर वे वहां से चल कर राजगृह नगर में आ गये । यहाँ अकार वे अपने मित्रज्ञाति आदि परिजनों से खूब हिले मिले । एवं धनकनक आदि द्रव्य के भोक्ता भी बन गये । ઉત્પન્ન થઈ ગયા. અગ્નિ ઉત્પન્ન થયા બાદ તેણે તેને ઉદ્દીપિત કર્યો. જ્યારે તે ઉદીપિત થઈ ગયો ત્યારે તેણે તેમાં લાકડીઓ મૂકી. આ રીતે જ્યારે સારી રીતે અગ્નિ પ્રજવલિત થઈ ગયે ત્યારે તેમાં સુંસમાં દારિકાના માંસને અને લેહીને શેક્યાં, શેક્યા બાદ તેને બધાએ ખાધા-પીધાં. ( तेणं आहारेणं अविद्धत्था समागा रायगिहं नयरं संपत्ता, मित्तणाइ० अभिसमणा गया, तस्स य विउलस्स धणकणगरयण जाय आभागीजाया यावि होत्था तएणं से धण्णे सत्यवाहे सुंसमाए दारियाए बहूई लोइयाई जाव विगयसीए यावि होत्था) તે આહારની સહાયતાથી અવિનષ્ટ શરીરવાળા થઈને તેઓ ત્યાંથી રવાના થઈને રાજગૃહ નગરમાં આવી ગયા. ત્યાં આવીને તેઓ પિતાના મિત્ર જ્ઞાતિ વગેરે પરિજનની સાથે ખૂબ આનંદ-પૂર્વક મળ્યા, અને ધન, કનક વગેરે દ્રવ્યોને ભેગવવા લાગ્યા. સંસમા દારિકાના મરણ પછીનાં જેટલાં श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy