SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणो टी० अ० १८ सु सुमादारिकापरितवर्णनम् ७०१ विद्धत्था समाणा' अरिध्यस्ताः शरीरनाशमप्राप्ताः सन्तः राजगृहं 'संपाउणि स्सामो ' संप्राप्स्यामः । ततः खलु ते पञ्चपुत्राः धन्येन सार्थवाहेन एवमुक्ताः सन्तः 'एयमहूं' एतमर्थम् पूर्वोक्तरूपम् ' पडिसुणेति' प्रतिशृण्वन्ति-स्वीकु. चन्ति । ततः खलु स धन्यः सार्थवाहः पञ्चभिः पुत्रैः सार्द्धम् । अरणिं' अरणिं यस्मिन् मथ्यमानेऽग्निरुत्पद्यते तत्काष्ठम् 'करेइ' करोति-संग्रहाति, कृत्वा 'सरगं' सरकम-निमन्थनकाष्ठं करोति-आनयति कृत्या, सरकेण अरणिं मथ्नातिघर्षयति मथित्या, 'अग्गि पाडेइ ' पातयति मन्यनवशादग्निमुत्पादयति 'पाडित्ता' पातखावें । (तएण अम्हे तेणं आहारेणं अविद्धत्था समाणा रायगिहं संपाउ. हिस्सामो-तएणं ते पंच पुत्ता धण्णेणं सत्थयाणं एवंयुत्ता समाणा एयमढे पडिसुणेति) इस से हमलोग उस आहार से शरीर नाश को अप्राप्त होकर राजगृह नगर में पहुँच जावेंगे। इस प्रकार धन्यसार्थवाह के द्वारा कहे गये उन पांचों पुत्रों ने धन्यसार्थवाह के इस कथन को स्वी कार कर लिया। (तएण धणे सत्थवाहे पंचहिं पुत्तेहिं सद्धिं अरणिकरेइ, करित्ता सरगंच करेइ, करित्ता सरएणं अरणिं महेइ, महित्ता अ. गि पाडेइ, पाडित्ता अग्गि संधुक्खेइ, संधुविखत्ता दारुयाई परिक्खवेइ परिक्खचित्ता अग्गि पज्जालेइ पन्जालित्ता सुंममाए मंसं च सोणियं च आहारेति ) इस के बाद धन्यसार्थवाह ने पांचों पुत्रों के साथ मिलकर अरणिकाष्ठ को एकत्रित किया। एकत्रित कर के फिर वह सरक काष्ठ को निर्मथनकाष्ठ को ले आया-उसे लेकर के उसने उससे अरणि का घर्षण किया। इस तरह घर्षण से अग्नि उत्पन्न हो गई । अग्नि के (तएणं अम्हे तेणं आहारेण अविद्धत्था समाणा रायगिहं संपाउणिस्सामो तएणं ते पंच पुता धण्णेणं सत्थवाहेणं एवं वुत्तासमाणा एयम पणिसुणेति) એથી આપણે બધા આ આહારથી શરીર નાશથી ઊગરી જઈને રાજગૃહ નગરમાં પહોંચી જઈશું. આ પ્રમાણે ધન્ય સાર્થવાહ વડે કહેવાયેલા પાંચે પુત્રેએ ધન્ય સાર્થવાહની તે વાતને સ્વીકારી લીધી. (तएणं धण्णे सत्थयाहे पंचहिं पुत्तेहिं सद्धिं अरणि करेइ, करित्ता, सरगं च करेइ, करित्ता सरएणं आणि महेइ, महित्ता अग्गि पाडेइ, पाडित्ता अग्गि संधु. क्खेइ, संधुक्खित्ता दारुपाई परिक्खवेइ, परिक्खवित्ता अग्गि पज्जालेइ, पज्जा. लित्ता सुंसमाए दारियाए मंसं च सोणियं च आहारेति ) ત્યારપછી ધન્ય સાર્થવાહ પાંચે પુત્રની સાથે મળીને અરણિ કાષ્ટને 23 . शन तेमा स२४ ॥४ने-निमयन ४ने आल्या. તેને લઈને તેણે તેથી અરણિકા કાકનું ઘર્ષણ કર્યું. આ પ્રમાણે ઘર્ષણથી અગ્નિ श्री शताधर्म अथांग सूत्र:०३
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy