SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १८ सुंसुमादारिका चरितनिरूपणम् ६८१ टीका - ' तरणं से' इत्यादि । ततः खलु स धन्यः सार्थवाहो यत्रैव स्वकं गृहं तत्रैव उपागच्छति उपागत्य सुबहु धनकनकं सुंसुमां च दारिकाम् अपहृतां ज्ञात्वा ' महत्थं महग्धं महरिहं ' महार्थ महार्थ महार्हम् = महानर्थः प्रयोजनं यस्मिन् तत् = महार्थ = महाप्रयोजनकम् बहुमूल्यं पुनः महतां योग्यम् ' पाहुडं प्राभृतं= उपायनं गृहीत्वा यचैव ' जगरगुत्तिया नगरगोप्तृकाः-नगररक्षकाः कोट्टपाला " " दयः तत्रैव उपागच्छति, उपागत्य तत् महार्थं यावत् = महार्थ महार्ह माभृतम् उबणे ' उपनयति= समर्पयति, उपनीय = समर्थ्य एवमवदत् एवं खलु हे देवानु " ' तरणं से धन्ने सत्थवाहे' इत्यादि । टीकार्थ - (तएणं ) इसके बाद ( से धन्ने सत्थवाहे) वह धन्य सार्थवाह (जेणेव सएगिहे तेणेव उवागच्छइ ) जहां अपना घर था वहां आया ( उवागच्छित्ता सुबहुं धणकणगं सुंसमं च दारियं अवहरियं जाणित्ता महत्थं महग्धं महरियं पाहुडं गहाय जेणेव नगर गुत्तिया तेणेव उवागच्छइ ) वहां आकरके उसने अपने घर में से बहुत सा धन कनक एवं सुसमा दारिका को हरण किया हुआ जब जाना तब वह महार्थ बहुमूल्य एवं महापुरुषों के योग्य भेंट लेकर जहां नगर रक्षक - कोहपाल - आदि थे वहां गया - ( उवागच्छित्ता तं महत्थं महग्धं महरिहं पाहुडं जाव उवर्णेति, उवणित्ता एवं वयासी) वहां जाकर उसने उस महाप्रयोजन साधक भूत बहुमूल्य तथा महापुरुषों के योग्य भेंट को उनके समक्ष रख दिया और रखकर उनसे उसने इस प्रकार कहा - ( एवं ' तरणं से धन्ने सत्थवाहे ' इत्यादि टीअर्थ - ( तणं ) त्या२पछी ( से धन्ने सत्थवाहे ) ते धन्य सार्थवाह ( जेणेव सएगिहे तेणेव उवागच्छइ ) नयां पोतानुं घर तुं त्यां खाव्या. ( उवागच्छित्ता सुबहु धणकणगं सुंसमं च दारियं अवहरियं जाणित्ता महत्थं महग्धं महरियं पाहुडं गहाय जेणेव नगर गुत्तिया तेणेव उवागच्छइ ) ત્યાં આવીને તેણે પેાતાના ઘરમાંથી પુષ્કળ પ્રમાણમાં ધન, કનક અને સુંસમા દારિકાનું હરણ કરવામાં આવેલું જાણીને તે મહા, બહુ કિંમતી અને મહાપુરુષાને ચાગ્ય ભેટ લઇને જ્યાં નગર-રક્ષક-કટ્ટપાળ-વગેરે હતા ત્યાં गये. ( उवागच्छित्ता त महत्थं महग्धं महरिह पाहुडं जाव उबणेति, उवणित्ता एवं वयासी ) त्यांने तेथे ते महाप्रयोजन साधभूत जहु भिती तेमन મહા પુરુષાને યેાગ્ય ભેટને તેમની સામે મૂકી દીધી અને મૂકીને તેમને તેણે આ પ્રમાણે વિન ંતી કરતાં કહ્યું કે— શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy