SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथागसूत्रे मिया ! चिलातश्वोरसेनापतिः सिंहगुहायाश्चोरपल्याः इह हव्यमागत्य पञ्चभिश्चोरशतैः सार्द्धम् मम गृहं 'घाएत्ता' घातयित्वा-लुण्ठयित्वा सुबहुं धनकनकं सुंसुमां च दारिकां गृहीत्वा 'जाव पडिगए' यावत् प्रतिगतः पञ्चभिश्चोरशतैः सार्ध सिंहगुहां चोरपल्ली प्रतिनिवृत्त इत्यर्थः, 'तं' तत्-तस्मात् कारणात् इच्छामः खलु हे देवानुपियाः ! 'मुंसुमा दारियाए सुंसुमा दारिकाया 'कूवं ' प्रत्यानयने 'गमित्तए' गन्तुम् । ' तुम्भेणं देवाणुप्पिया !' युष्माकं खलु हे देवानु प्रियाः ! तत्-अपहतं विपुलं धनकनकम् हे देवानुप्रियाः ! चोराऽपहृतं धनकनादिकं सर्व युष्माकं भवतु, मम सुंसुमा दारिका भवतु । ततः खलु ते नगरगोप्तकाः खलु देवाणुप्पिया ! चिलाए चोरसेणावई सीहगुहाओ चोरपल्लीओ इहं हव्वमागम्म पंचहिं चोरसएहिं सद्धिं मम गिहं घाएत्ता, सुबहुं धणकणगं सुंसमं च दारियं गहाय जाव पडिगए-तं इच्छामो णं देवाणुप्पिया! सुंसमा दारियाए कूवं गमित्तए-तुम्भणं देवाणुप्पिया से विउले धणकणगे ममं सुसमा दारिया) हे देवानुप्रियों सुनो चोर सेनापति चिलात चोर ने सिंहगुहा नाम की चोरपल्ली से यहां शीघ्र आकर पांचसौ चोरों के साथ मेरे घर पर डांका डाला है। उसमें उसने बहुत सा धन, कनक एवं सुंसमा दारिका को लूटा है और-लूटकर वह वहां वापिस अपने स्थान पर चला गया है। अतः हे देवानुप्रियों! मैं चाहता हूँ कि आप लोग उस सुंसमा दारिका को लेने के लिये जावें, मिलने पर वह हृत धनकनक आदि सब आपका रहे-और सुसमा दारिका मेरी (एवं खलु देवाणुप्पिया ! चिलाए चोरसेणावई सीहगुहाभो चोरपल्लीओ इहं हव्वमागम्म पंचहिं चोरसएहिं सद्धि मम गिहं घाएत्ता, सुबहुं धणकणगं सुंसमं च दारियं गहाय जाव पडिगए तं इच्छामो णं देवाणुप्पिया ! सुसमा दारियाए कूवं गमित्तए-तुम्भं णं देवाणुप्पिया ! से विउले धणकणगे ममं सुंसमा दारिया) હ દેવાનુપ્રિયે ! સાંભળે, ચોર સેનાપતિ ચિલાત ચારે સિંહગુહા નામની ચેરપલ્લીથી એકદમ અહીં આવીને પાંચસે ચોરોની સાથે મારા ઘરમાં ધાડ પાડી છે. તેમાં તેણે ઘણું ધન, કનક અને સંસમાં દારિકાની લૂંટ કરી છે. લૂંટ કરીને તે પાછે પિતાના સ્થાને જતો રહ્યો છે એથી હે દેવાનુપ્રિયે ! મારી ઈચ્છા છે કે તમે સુંસમાં દારિકાને પાછી લેવા માટે જાઓ અને તેને મેળવી લીધા બાદ તે અપહુત કરાયેલું ધન કનક વગેરે બધું તમે રાખજે અને સંસમાં દારિકાને મને સેંપી દેજે. श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy