SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ __ ज्ञाताधर्मकथाङ्गसूत्रे एषा खलु भवतीनां समीपे धर्म श्रुन्या, धर्मश्रवणजनितवैराग्यवशात् संसारभयोद्विग्ना 'जाव पव्वइत्तए ' यावत् प्रत्रजितुम् भोता जन्म मरणेभ्यो भवतोनामन्निके प्रव्रज्यां ग्रहीतुमिच्छति, तस्मात् 'पडिच्छंतु ' प्रतीच्छन्तु-स्वीकुर्वन्तु खलु देवानु. पियाः ! इमां शिष्याभिक्षाम् , सुव्रतार्या प्राह-यथासुखम् मा प्रतिबन्धं कुरुष्व । ततः खलु सा पोट्टिला सुव्रताभिरार्याभिरेवमुक्ता सती हृष्टतुष्टा उत्तरपौरस्त्यं दिग्भागम् ईशानकोणम् अवक्राम्यति-गच्छति, अवक्रम्य स्वयमेव आभरणमाल्यालंकारमवमुञ्चति, अवमुच्य स्वयमेव पञ्चमुष्टिकं लोचं करोति, कृत्वा यत्रैव मुव्रता आर्यास्तत्रैव उपागच्छति, उपागत्य वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवदत्-'आलित्तेणं भंते ! लोए ' आदीतः खलु भदन्त ! लोकः-हे आर्ये ! एष लोको जन्मजरामरणादिभिदुःखैः प्रज्वलितः, 'एवं ' अनेन प्रकारेण 'जहा देवाणंदा' यथा देवानन्दा-देवानन्देव एषाऽपि सुव्रतानामन्ति के प्रत्रजिता, यावत्-एकादश अङ्गानि अधीते, बहूनि वर्षाणि श्रामण्यपर्यायं पालयति, पालयित्वा मासिक्वा आपके पास धर्म सुना है सो उसके प्रभाव से यह संसार भय से उद्विग्न हो कर जन्म मरण से भीत, त्रस्त हो कर आपके पास दीक्षित होना चाहती है। इसलिये हे देवानुप्रिये ! आप मेरे द्वारा दी गई इस शिष्य भिक्षाको अंगीकार कीजिये । तब सुव्रता आर्यिका ने कहायथा सुखं मा प्रतिबंधं कुरुष्व-(तएणं सा पोटिला-सुव्वयाहिं अजाहिं एवं धुत्ता समाणा हट्टतुट्ठा उत्तरपुरस्थिमं दिसोभार्ग अवकमइ, अवकमित्ता सयमेव आभरणमल्लालंकारं ओमुयह, ओमुइत्ता सयमेव, पंचमद्वियं लोयं करेइ, करित्ता जेणेव सुब्वयाओ तेणेव उवागच्छइ, उवा. गच्छित्ता वंदइ नमसइ, वंदित्ता णमंसित्ता एवं वयासी-अलित्ते णं भंते । लोए एवं जहा देवाणंदा जाव एक्कारसअंगाई अहिजइ, बहूणि તેનો પ્રભાવથી એ સંસારભયથી વ્યાકુળ થઈને જન્મ-મરણથી ભીત અને વ્યસ્ત થઈને તમારી પાસેથી દીક્ષા ગ્રહણ કરવા ઈચ્છે છે. એટલા માટે હે દેવાનુપ્રિયે ! મારા વડે અપાતી આ શિષ્યા રૂપી ભિક્ષાને સ્વીકાર કરે. ત્યારે rami सुनता मावि तेने छु,' यथासुखं मा प्रतिबंध कुरुष्व' (तएणं सा पोटिला मुव्बयाहिं अज्जाहिं एवं वुत्ता समाणा हतुवा उत्तरपुरथिमं दिसी भागं अवक्कमइ, अपक्कमित्ता सयमेव आभरण-मल्लालंकार ओमुयइ, ओमुइत्ता सयमेव, पंचमुट्ठियं लोयं करेइ, करित्ता जेणेव सुब्धयाओ तेणेव उवागच्छइ, उवागच्छित्ता बंदइ नमसइ, बंदित्ता, णमंसित्ता एवं वयासोभलितेणं भंते ! लोए एवं जहा देवाणंदा जाव एक्कारसभंगाई अहिज्जइ, बहूणि श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy