SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी डी० भ०१४ तेतलिपुत्रवधानचरितवर्णनम् ५३ दूरो = आरोह्य मित्तणाइ जाव संपवुिडे ' मित्रज्ञाति यावत् संपरिवृतः = मित्रज्ञातिस्वजनसम्बन्धिपरिजनादिभिर्युक्तः ' सव्विड्डीए' सर्वदर्था ' जाव रवेणं ' यावद्रवेण = भेर्यादिनिनादेन सह तेतलिपुरस्य मध्यमध्येन यचैव सुव्रतानामुपाश्रयस्तत्रैव उपागच्छति । सा पोहिला शिविकातः 'पश्च्चोरुहइ ' प्रत्यवरोहति अवतरति । ततः स तेतलिपुत्रः पोहिलां पुरतः कृत्वा यत्रैव सुव्रता आर्या तत्रैव उपागच्छति, उपागत्य वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एवमवदत् - एवं खलु हे देवानुप्रियाः मम पोट्टिलाभार्या इष्टा कान्ता प्रिया मनोज्ञा मनोऽमा, वर्तते, बैठा कर मित्र, ज्ञाति स्वजन संबन्धी परिजनों से युक्त होकर अपनी समस्त विभूति के अनुसार गाजे बाजे के साथ तेतलिपुर नगर के बीचोंबीच चल कर वह जहाँ सुव्रता आर्यिका का उपाश्रय था वहां पहुँचा । ( पोहिला सीधाओ पच्चोरूहइ, तेतलिपुत्ते पोहिलं पुरओ कट्टु जेणेव सुव्वया अज्जाओ तेणेव उवागच्छह, उवागच्छित्ता, वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी, एवं खलु देवाणुप्पिया ! मम पोट्टिला भारिया हट्ठा ५ एसणं संसारभब्बिग्गा जाव पव्वतए पडिच्छंतु णं देवाणुपिया ! सिसिणीभिक्खं अहासुहं मा पडिबंधं करेहि ) पोहिला शिबिका से उतरी - तेतलिपुत्र पोहिलाको आगे करके जहाँ सुव्रता आर्यिका थीं वहां गया । जा कर उसने उनको वंदनाकी नमस्कार किया। वंदना नमस्कार करके फिर इस प्रकार कहने लगा हे देवानुप्रिये ! यह मेरी पोहिला नाम की पत्नी है । यह मुझे इष्ट, कान्त, प्रिय, मनोज्ञ एवं मनोम है । इसने 6 પાલખીમાં બેસાડીને મિત્ર, જ્ઞાતિ, સ્વજન સંબધી પિરજનોને સાથે લઇને તે પેાતાની સમસ્ત વિભૂતિ મુજબ ગાજાવાજાની સાથે નેતલપુર નગરની વચ્ચેવચ્ચે થઈને જ્યાં તે સુત્રતા આયિકાને ઉપાશ્રય હતા ત્યાં પહોંચ્યુંા. (पोडिला सीयाओ पश्चोरूह, तेतलिपुते पोट्टिलं पुरओ कट्टु जेणेव सुब्वया अज्जाओ तेणेव उवागच्छ, उवागच्छित्ता, बंदर, नमसइ, वंदित्ता नर्मसित्ता एवं व्यासी एवं खलु देवाणुपिया ! मम पोट्टिला भारिया हट्टा ५ एसणं संसारभउन्ग्गिा जाव पव्वत्तए परिच्छंतु णं देवाणुपिया ! सिस्सिणीभिक्खं अहा सुहं मा पडिबंधं करेहि ) પાફ્રિલા પાલખીમાંથી નીચે ઉતરી પડી, તેતલિપુત્ર અમાત્ય પાટ્ટિલાને આગળ રાખીને જ્યાં સુલતા આયિંકા હતી ત્યાં ગયા. ત્યાં જઈને તેણે તેમને વંદના તેમજ નમસ્કાર કર્યાં, વંદના અને નમસ્કાર કરીને તેણે આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! આ પોટ્ટિલા નામે મારી પત્ની છે. મને એ ઈષ્ટકાંત, પ્રિય, મનેાજ્ઞ અને મનાય છે. એણે તમારી પાસેથી ધમનું શ્રવણુ કર્યું છે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy