SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टो० अ० १८ सुसमादारिकाचरितवर्णनम् ६५९ चापि अभूत् । ततः खलु स विजयस्तस्करः चोरसेनापतिः राजगृहस्य ' दाहिण पुरस्थिमं ' दक्षिणपौरस्त्यं अग्निकोणस्थितं जनपदं बहुभिः ‘गामघाएहिं ' ग्रामघातैः ग्रामविनाशैश्च, नगरघातैश्च, ‘गोग्गहणेहिय ' गो ग्रहणैः गवां लुण्ठनैः, बंदिग्गहणेहिय' वन्दिग्रहणैः-लुण्ठने ये जना गृहीतास्ते चन्दिनउच्यन्ते, तेषां ग्रहणैः स्वकारायां स्थापनैः, ' खत्तखणणेहिय' क्षात्रखननैश्च एवं विधैष्दुकृत्यैः से प्रतियोधित किये गये हैं। रक्षणार्थ आश्रयणीय होने की समानता से इसे कुटंक-वंशवन-जैसा कहा गया है। (तएणं से विजए तकरे चोरसेणावई रायगिहस्स दाहिणपुरस्थिमं जणवयं बहहिं गामधाएहिं य नगरधाएहिं य गोग्गहणेहि य बंदिगहणेहि य खत्तखणणेहिय, पंथकु. दणेहि य उवीले माणे २ विद्धंसणे माणे २ णित्थाणं, णिद्धणं करेमाणे विहरइ, तएणं से चिलाए दासचेडे रायगिहे बहूहिं अत्थाभिसंकीहि य चोज्जाभिसंकीहि य दाराभिसंकीहि य धणिएहि य जूयकरेहि य पर. भवमाणे २ रायगिहाओ नगराओ णिग्गच्छइ, णिग्गच्छित्ता जेणेव सीहगुहा चोरपल्ली तेणेव उवागच्छइ, उवाच्छित्ता विजयं चोरसेणावई उवसंपज्जित्ताणं विहरइ ) चोरों का सेनापति वह विजय तस्कर राजगृह नगर के अग्निकोण में स्थित जनपदों को, अनेक ग्रामों के विनाश से नगरों के घात से, गायों के लूटने से, लूटते समय पकड़े गये मनुष्य का अपने कारागार में बंद करने से, क्षत्रखनन से-मकानों में खोतदेने છે. રક્ષણ માટે આશ્રયણીય હેવાના સામ્યથી તેને કુક-વાસનાવનની જેમ બતાવવામાં આવ્યું છે. (तएण से विजए तकरे चोरसेणावई रायगिहस्स दाहिणपुरस्थिमं जणवयं बहूहि गामधाए ह य नगरधाएहि य गोग्गहणेहि य बंदिग्गहणे ह य खत्तखणणेहि य पथकुद्दणे हि य उनीलेम णे२ विद्धंसणे माणे२ णित्थाणं, णिद्धणं करेमाणे विहरइ, तएण से चिलाए दास चेडे रायगिहे बहूहिं अत्थामिसंकीहि य चोज्जाभिसंकी. हि य घणियेहि य जूयकरेहि य परब्भवमाणे २ रायगिहाओ नगराओ णिग्गच्छइ, णिग्गच्छिता जेणेव सीहगुहा चोरपल्ली तेणेव उवागच्छ इ, उवागच्छित्ता विजयं चोरसेणावई उवसंपन्जिताणं विहरह) ચરને સેનાપતિ તે વિજય તસ્કર રાજગૃહ નગરના અગ્નિકેશુના જનપદેને, ઘણાં ગ્રામને વિનાશ કરીને નગરને ઘાત કરીને ગાયને લૂંટીને સૂતી વખતે પકડી પાડેલા માણસેને પિતાના કારાગારમાં પૂરી દઈને, ક્ષત્ર ખનન કરીને, મકાનમાં ખાતર પાડીને અને મુસાફરોને મારીને નિરંતર श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy