SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ०१८ सुंसमादारिकाचरितवर्णनम् ६५७ विशेषप्रकारेण नाशाय उत्सादनाय - द्विपदादिसकलजीवानां सर्वथा नाशाय च, ' अधम्म के ऊ समुट्ठिए ' अधर्मकेतुः समुत्थितः - अधर्मः पापप्रधानो यः केतुः = केतुग्रहः, अधर्मकेतु = उत्पातरूपधूमकेतुमहाग्रहः तद्वत् समुत्थितः । बहुणगरणिग्गज से ' बहुनगरनिर्गतयशाः, बहुनगरेषु निर्गतं जनमुखान्निःसृतं यशः ख्याति यस्य सः, प्रसिद्ध इत्यर्थः शूरः ' दढप्पहारी ' दृढप्रहारी - दृढमहरण शील: ' साहसिए साहसिकः = अविमृश्यकारी ' सदवेही ' शब्दवेधी शब्दश्रवन लक्ष्यवेधी च आसीत् । ' से ' सः = विजयश्वरः खलु तत्र सिंहगुहायां चोरपल्ल्यां पञ्चानाम् चोरशतानाम् ' आहेवच्चं जाव आधिपत्यं यावत् = स्वामित्वं कुर्वन् विहरति । ततः खलु स विजयस्तस्करः चोरसेनापतिः बहूनां चोराणां च 'पारदारियाणय पारदारिकाणां परस्त्रीगामिनां च ' गंठिभेय गाणय' ग्रन्थिभेदकानां संधिच्छेयगाणय ' सन्धिच्छेदकानां भित्तिसंधि छिन्ना ये धनमपहरन्ति ते संधिच्छेदका उच्यन्ते तेषाम् खत्तखणगाण य' क्षात्रखनकानां - संधिरहितभित्ति खनकानाम्, 'रायावगारीणय ' राजाऽपकारिणां = " 6 " 9 3 पशु, पक्षी, सरीसृप आदि प्राणियोंके घात के लिये, वध के लिये, तथा उनके सर्वथा विनाशके लिये, यह अधर्मकेतुग्रह जैसा उदित हुआ था । अनेक नगरों में यह कुख्यात होचुका था । घडा शुरवीर था । इसका प्रहार बहुत गहरा होता था । विना विचारे काम करना ही इसका स्वभाव था शब्द श्रवण कर यह अपने लक्ष्य के वेधने में बडा निपुण था । वह विजय चौर सिंहगुफा नाम की उस चोरपल्ली में पांचसौ चोरों का आधिपत्य यावत् स्वामित्व करता हुआ रहता था । (तएण से विजय तक्करे चोर सेणावई बहूणं चोराण य पारदारियाण य गंठिभेयगाण य संधिच्छेयगाण य खत्तखणगाण य, रायावगारीण य अणधारगाण य घणा द्विपह, यतुष्यः, भृग, पशु, पक्षी, सरीसृप ( साथ) वगेरे प्राणीयोना ઘાત માટે, વધ માટે તેમજ તેમના સર્વનાશ માટે તે અધમ કેતુગ્રહની જેમજ ઉદય પામ્યા હતા. ઘણાં નગરમાં તે કુખ્યાત થઈ ચુકયા હતા. તે ભારે શૂરવીર હતા, તેનેા પ્રહાર ખૂબ જ ભારે થતા હતા. વગર વિચાર્યું કામ કરવામાં જ તેના સ્વભાવ હતા. શબ્દ શ્રવણુ કરીને તે પેાતાના લક્ષ્યને વીંધી નાખવામાં ખૂબ જ નિપુણ હતા. તે વિજય ચાર સિંહ ગુફા નામની તે ચાર પલ્લીમાં પાંચસે ચારાના સ્વામી-યાવત્ સ્વામિત્વ ભાગવતે રહેતા હતા. ( तएण से विजयतकारे चोरसेणावई बहूण गठिभेयगाण य संधिच्छेयगाण य खत्तखणगाणय, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩ चोराण य पारदारियाण य रायावगारीण य ऊण
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy