SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ०१८ सुसमादारिकावर्णनम् ६४७ कादीनां मध्ये अप्येकेषां 'खुल्लर ' क्षुल्लकान् कपर्दकविशेषान् अपहरति 'जाव तालेइ' यावत्ताड़यति-पूर्वोक्तक्रमेण एव कपर्दकाद्यपहरणं यावतर्जनं ताडनं च करोति । ततः खलु बहवो दारकाच दारकादयो रुदन्तश्च यावत् स्वेषां २ अम्बापितभ्यो निवेदयन्ति । ततः खलु ते आशुरुताः-स्व पुत्रवचनं श्रु वा झटिति क्रोधाविष्टमानसाः यौव धन्यः सार्थवाहः तत्रैव उपागच्छन्ति उपागत्य बहुभिः ' खेज्जणाहि जाव एयम' खेदनाभिर्यावत् एतमर्थम्-खेदसंम्चनाभिर्यावन् उपालम्भनयुक्ताभिर्वाग्भिः चिलातदासचेटक कृताऽपराधलक्षणम् अर्थम् निवेदयन्ति । ततः खलु धन्यः सार्थ वाहो बहूनां 'दारगाणं' दारकाणां ६-दारकादीनाम अम्बापितृणामन्तिके एतमर्थ श्रुत्वा निशम्य आशुरुतः चिलातः दासचेटम् 'उच्चावचाभिः अनेकविधाभिः ' आउमणाहिं ' आक्रोशनाभिः कोपननर्वचनैः 'आउसइ' आक्रुश्यति-पाक्षिपति — उद्धंसइ' उद्धर्ष यति-नामगोत्रादिनाधः पातयति-निन्दतीत्यर्थः । नेत्रमुखादि वक्रीकमणेन ‘णिभच्छेइ ' निर्भयति= अप्पेगइयाणं खुल्लए अवहरइ जाव तालेइ, तएण ते यहवे दारगा य जाव रोयमाणा य जाव अम्मापिऊणं जाव णिवेदेति) इस तरह समझाने पर भी वह विलात दासचेट उन अनेक दारकों आदि में से कितनेक दारक आदिकों के कपर्दक (कौडी) विशेषों को चुराता रहा यावत् उन्हें ताडित करता रहा-मारता पीटता रहा। और वे बालक आदि भी रोते हुए अपने २ माता पिताओं से उस के अपराध को जा २ कर कह देते रहे । (तएणं ते आतुरुत्ता जेणेव धण्णे सत्यवाहे तेणेव उवागच्छइ, उवागच्छित्ता, बहहिं खेज्जाणाहिं जाव एयम, निवेति. तएणं से धणे सत्यवाहे बहूणं दारगाणं अम्मापिऊणं अंतिए एयमढें सोच्चा आसुरूत्ते चिलायदासचेडं उच्चावयाहिं आउमणाहिं आउसड उद्धंसइ णिब्भच्छेइ, ) इस प्रकार अपने २ बालकों के मुख से वार २ खुल्लए अवहरइ जाव तालेइ, तरण ते बहवे दारगा य जोव रोयमाणा य जाव अम्मापिऊण जाव णिवेदेति ) આ પ્રમાણે સમજાવવા છતાં તે ચિલાત દાસચેટક ઘણા દારક વગે જેમાં કેટલાક દારકે વગેરેની કેડીઓને ચેરત જ રહ્યો યાવત તે બાળકને તાડિત કરતો રહ્યો, તેમજ મારો પીટતે રહ્યો. અને તે બાળકો વગેરે પણ રડતાં રડતાં પિતપોતાનાં માતાપિતાને આની ફરિયાદ કરતાં જ રહ્યાં. (तएणते आसुरुत्ता जेणेव धण्णे सत्थवाहे तेणेव उवागच्छद, उवागच्छित्ता बहूहिं खेज्जणाहि जाव एयम? णिवेदेति, तएण से धण्णे सत्यवाहे बहूण दारगाण अम्मापिऊण तिए एयम सोचा आसुरूत्ते चिलाय दासचेडं उच्चावयाहि आउसणाहिं आउसइ उद्धसइ, णिभच्छेइ) श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy