SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १७ आकीर्णाश्वदाष्टन्तिकयाजना मूलम् -सदेसु य भक्ष्यपावएस सोयविसयं उवागएसु । तुट्टेण व रुद्वेण व समणेण सया ण होयव्वं ॥ १६ ॥ रूवे भद्दपावसु चक्खुविसय उवगएसु । तुट्टेण व रुट्ठेण व समणेण सया ण होयव्वं ॥ १७ ॥ गंधेसु य भद्दपावसु घाणविसयं उवागएसु । तुट्ठेण व रुट्टेण व समणेण सया ण होयव्वं ॥ १८ ॥ रसेसु य भद्दय पावसु जिब्भविसय उवगएसु । तुट्टेण व रुद्वेण व समणेण सया ण होयव्वं ॥ १९ ॥ फासेसु य भपावसु कार्याविसयं उवगएसु । तुट्ठेण व रुद्वेण व समणेण सया ण होयव्वं ॥ २० ॥ एवं खलु जंबू ! समणेण भगवया महावीरेणं जाव संपत्तेणं सत्तरसमस्स नायज्झयणस्स अयमट्टे पन्नत्ते त्तिवेमि । ६३५ ॥ सतरसमं नायज्झयणं समत्तं ॥ १७ ॥ टीका - अनुकूल प्रतिकूलशब्दादिषु रागद्वेषवर्जनं पञ्चभिर्गायाभिः प्रतिबोध यति - सद्देसु य' इत्यादि । शब्देषु च भद्रकपापकेषु श्रोत्र विषयमुपगतेषु । तुष्टेन वा रुष्टेन वा, श्रमणेन सदा न भवितव्यम् ॥ १६ ॥ सहेसुय; फासेय इत्यादि । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तरसमस्स णायज्झयणस्स अयभट्ठे पण्णत्ते तिबेमि ॥ अब सूत्रकार इन पांच गाथाओं द्वारा अनुकूल प्रतिकूल शब्दादि विषयों में श्रमणजन को कभी भी रागद्वेष नहीं करना चाहिये - इस इत्यादि सद्देसुय, फासे एवं खलु जंबू ! समणं भगवया महावीरेणं जाव संपत्तेर्ण सत्तरसमस्स णायज्झयणस्स अयमट्ठे पण्णत्तेति बेमि || સૂત્રકાર હવે આ પાંચ ગાથાઓ વડે એ વાત સ્પષ્ટ કરવા ઈચ્છે છે કે અનુકૂળ-પ્રતિકૂળ શબ્દાદિ વિષયામાં શ્રમણજનાને કદાપિ રાગ-દ્વેષ નહિ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy