SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ ૬૨૬ - - ज्ञाताधर्मकथाङ्गसूत्रे 'लयप्पहारेहि य ' लतापहारैश्च, 'कसप्पहारेहि य' कशामहारैश्च — कशा'चाबुक ' इति भाषायाम् , ' छिवप्पहारेहि य' छिवामहारैः चर्ममयचिक्कणकशामहारैश्च ‘विणयंति ' विनयन्ति=शिक्षयन्ति, विनीय शिक्षयित्वा कनककेतो राज्ञ उपनयन्ति । ततः खलु सः कनककेतू राजा तान् अश्वमर्दकान् सत्करोति सम्मानयति, सत्कृत्य सम्मान्य प्रतिविसर्जयति । ततः खलु तेऽश्वाः बहुभिर्मुखबन्धैश्च यावत्-छिवामहारैश्च बहूनि शारीरमानसानि दुःखानि प्राप्नुवन्ति । ' एवामेव ' एवमेव-शब्दादिविषयमूर्छिताकीर्णाश्ववत् 'समणाउसो' हे आयुष्मन्तः श्रमणाः ! योऽस्माकं निग्रन्थो वा निर्ग्रन्थी वा आचार्योपाध्यायानामन्तिके प्रबजितः सन् इष्टेषु शब्दस्पर्शरसरूपगन्धेषु 'सज्जइ' सज्जते-आसक्तो प्रहारों से, छिपा-चर्म की बनी हुई चिकनी कशाओं के प्रहारों से उन घोडों को शिक्षित बना दिया। (विणयित्ता कणगकेऊस्स रण्णो उवणेति तएणं से कणगके ऊराया ते आसमदए सक्कारेइ सक्कारित्ता पडिविस जेइ, तएणं ते आसा बहूहि मुहबंधेहिं जाव छिवप्पहारेहि य बहूणि सारीरमानसाणी दुक्खाइं पावेंति ) शिक्षित बनाकर फिर वे उन घोडों को कनककेतु राजा के पास ले गये। बादमें राजा कनककेतु ने उन अश्वमर्दकों का सत्कार सन्मान किया। सत्कार सन्मान करके फिर उन्हें विसर्जित कर दिया। वे घोडे लेकर अनेक विध उन मुख बंधनों से यावत् चर्ममय चिक्कणकशाओं के प्रहारों से नाना प्रकार के शारीरिक एवं मानसिक दुखों को पाने लगे। ( एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथो वा पव्वइए समाणे इहेतु सद्दफरिसरस એના પ્રહારોથી, ચાબુકના પ્રહારોથી, છિપા ચામડાના બનેલા લીસા ચાબકેના પ્રહારોથી તે ઘડાઓને કેળવ્યા. (विणयित्ता कणगकेऊ राया ते आसमदए सक्कारेइ, सक्कारित्ता पडिविसज्जेई तएणं ते आता बहूहि मुह बंधेहि जाब छिपप्पहारेहिं य बहणि सारीरमानसाणि दुक्रवाई पावेंति ) કેળવીને-શિક્ષિત બનાવીને તે ઘોડાઓને તેઓ કનકકેતુ રાજા પાસે લઈ ગયા. ત્યારપછી કનકકેતુએ તે અશ્વમર્દકનો સત્કાર તેમજ સન્માન કર્યું. સત્કાર અને સન્માન કરીને તેમને વિસજિત કર્યા. તે ઘોડાએ ઘણુ મુખ બંધનોથી યાવતું ચામડાના લીસા ચાબુકના પ્રહારોથી અનેક જાતના શારીરિક અને માનસિક દુઃખો ભેગવા લાગ્યા. (एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पव्वइए समाणे इसु सदफरिसरसरूवगंधेसु य सज्जइ, रज्जइ, गिज्झइ, मुज्झइ, अज्झोववज्झइ, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર:૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy