SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ ६१४ ज्ञाताधर्मकथाङ्गसूत्रे 'जहिं २ च णं' यत्र यत्र च वने खलु ते 'आसा' अश्वाः जात्या अश्वाः 'आसपंति वा' आसते-उपविशन्ति 'सयंति वा' शेरतेस्वपन्ति वा चिट्ठति वा' तिष्ठन्ति वा, ' तुयति वा' त्वग्वर्तयन्ति-शरीरं प्रसार्य स्वपन्ति वा ' तर्हि २ तत्र तत्र च खलु ते कौटुम्बिकपुरुषाः ‘ताओ' ता:-हरितशीर्ष नगरादानीता वीणाश्च यावत्-वृत्तवीणाच, तथा अन्यानि च बहूनि श्रोनेन्द्रियप्रायोग्याणि च द्रव्याणि ' समुदीरेमाणा' समुदीरयन्तः मधुरध्वनिना वादयन्तः तिष्ठन्ति, तेषामवानां ' परिपेरंतेणं' परिपर्यन्तेन सर्वतः समन्तात् चतुर्दिक्षु इत्यर्थः ‘पासए' पार्श्वे समीपे वीणादीनि स्थापयन्ति, स्थापयित्वा ते पुरुषाः 'निच्चला' निश्चलाः चलनक्रियारहिताः ‘णिफंदा' निः स्पन्दाः हस्ताद्यवयवसंचाररहिताः 'तुसिणीया' वचन व्यापाररहिताः 'चिट्ठति ' तिष्ठन्ति । तथा-यत्र यत्र तेऽश्वाः आसते वा यावत् त्वग्वतयन्ति लुठन्ति तत्र तत्र खलु ते कौटुम्बिकपुरुषाः बहूनि कृष्णानि च ५=कृष्णनीलपीतरक्तशुक्लवर्णानि काष्ठनेत्र इन्द्रिय को आनंद देनेवाले नीले पीले आदि रंगवाले चित्रों को एवं घ्राणहन्द्रियों को सुखकारक काष्ठपुट आदि सुगंधित द्रव्यों को छोटी २ नौकाओं द्वारा पोत में से उतार कर कालिक द्वीप में रख दिया। बाद में जहां २ वे जाति अश्व बैठते थे सोते थे, ठहरते थे, लेटते थे, वहां २ वे कौटुम्बिक पुरुष उन हस्तिशीर्ष नगर से लाये हुए वीणा से लेकर वृत्तवीणा पर्यन्त के साधनो को तथा और भी श्रोत्र इन्द्रिय को सुहाधनी लगनेवाली साधन सामग्री को मधुर ध्वनि से बजाते हुए ठहर गये। और (तेसिं परिपेरंतेणं पासए ठवेति, ठवित्ता णिच्चला, णिफंदा, तुसिणीया चिट्ठति, जत्य २ ते आसा आसयंति वा जाव तुयटुंति वा तत्थ २ णं ते कोडुंबिय पुरिसा बहूणि किण्हाणि य ५ कट्टकम्माणि य પમાડનાર નીલા, પીળા વગેરે રંગના ચિત્રોને અને ઘાણ (નાક) ઈન્દ્રિયને સુખ આપે તેવા કાષ્ઠપુટ વગેરે સુગંધિત દ્રવ્યોને વહાણમાંથી નાની નાની હેડીઓમાં મૂકીને કાલિક દ્વીપ ઉપર મૂકી દીધી. ત્યારપછી જ્યાં તે જાતિ અશ્વો બેસતા હતા, સૂતા હતા, રહેતા હતા, આરામ કરતા હતા ત્યાં તે કૌટુંબિક પુરુષે તે હસ્તિ શીર્ષ નગરથી લઈ આવેલી વીણથી માંડીને વૃત્ત વીણ સુધીના સાધનને તેમજ બીજા પણ શ્રોત્ર (કાન) ઇન્દ્રિયને ગમે તેવી સાધન સામગ્રીને મધુર ધ્વનિથી વગાડતાં ત્યાં રોકાઈ ગયા અને– (तेसिं परिपेरंतेगं पासए ठवेंति, ठवित्ता णिच्चला, णिफंदा, तुसिणीया चिट्ठति, जत्थ २ ते आसा आसयंति वा जाव तुयद्वंति वा तत्थ २ गं ते कोडु श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy