SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ०१७ कालिकद्वीपगत आकीर्णाश्ववक्तव्यता ६१५ कर्माणि यावत् संघातिमानि च अन्यानि च बहूनि चक्षुरिन्द्रियप्रायोग्याणि च द्रव्याणि स्थापयन्ति-एकत्री कुर्वन्ति, तेषामश्वानां परिपर्यन्तेन सर्वतः समन्तात् पार्थे स्थापयन्ति च, स्थापयित्वा ते निश्चलाः, निस्पन्दाः, तूष्णीकास्तिष्ठन्ति२ । तथा-यत्र यत्र तेऽश्वा आसते स्वपन्ति तिष्ठन्ति त्वग्वतयन्ति च तत्र तत्र खलु तेषां बहूनां कोष्ठपुटानां च यावद् अन्येषां च बहूना घ्राणेन्द्रियमायोग्याणां जाव संघाइमाणि य अन्नाणि य बहूणि चविखंदिय पाउग्गाणि यदव्याणि ठति, ठवित्ता तेसिं परिपेरंतेणं पासए ठवेंति, ठवित्ता णिचल्ला णिफंदा तुसिणीया चिट्ठति) उस के चारों तरफ चारों दिशाओं मेंवीणा आदिकों को स्थापित करते रहे । स्थापित करके फिर वे वहीं पर निश्चल-चलन क्रिया से रहित होकर हस्तादि अवयव को कंपित किये विना ही चुपचाप बैठ गये। __इस तरह-जिस२ वनमें वे अश्व बैठते थे, सोते थे, ठहरते थे, लेटते थे, वहां २ उन कौटुम्बिक पुरुषों ने उस आनीत बहुतसी कृष्ण, नील, पीत, रक्त, शुक्ल वर्णवाली काष्ठकर्म आदि संघातिम पर्यत की सामग्री को जो चक्षुइन्द्रिय को आनन्दप्रद थी, तथा और भी चक्षुइन्द्रि को सुहा. वनी लगने वाली जो वस्तुएँ थीं उन को एकत्रित किया और उन्हें उन अश्वो की चारों दिशाओं में रख दिया। रखकर के फिर वे निश्चल, निस्पन्द होकर चुपचाप बैठ गये। (जत्थ २ ते आमा आसयंति ४ तत्य बिय पुरिसा बहूणि किण्हाणि य ५ कट्ठकम्माणिय जाव संधाइमाणि य अन्नाणि य बहूणि चक्खिदिय पाउग्गाणि य दव्वाणि ठवेंति, ठवित्ता तेसि परिपेर तेणं पासए ठति ठवित्ता णिच्चला, जिप्फंदा तुसिणीया चिटुंति ) તેમની ચેમેર, ચાર ચાર દિશાઓમાં વીણા વગેરે મૂકી. મૂકીને તેઓ ત્યાં જ નિશ્ચલ-હલન ચલનની ક્રિયાથી રહિત થઈને અંગોને હલાવ્યા વગર ચુપચાપ ત્યાં બેસી ગયા. આ પ્રમાણે જે જે વનમાં અશ્વો ઘડાઓ) બેસતા હતા, સૂતા હતા, રહેતા હતા, આરામ કરતા હતા તે તે વનમાં તે કૌટુંબિક પુરુષોએ સાથે લાવેલી ઘણી કાળી, નીલી, પીળી રાતી, સફેદ રંગની કાષ્ટકમ વગેરે સંઘાતિમ સુધીની બધી વસ્તુઓને કે જેઓ ચક્ષુ (આંખ) ઇન્દ્રિયને સુખ આપનારી હતી તેમજ બીજી પણ ચક્ષુ ઈન્દ્રિયને સુખ આપનારી જેટલી સારી વસ્તુઓ હતી તેમને ભેગી કરી અને અધોની ચોમેર તેમને ગોઠવી દીધી. ગોઠવીને તેઓ ત્યાં જ નિશ્ચલ, નિસ્પદ થઈને ચુપચાપ ત્યાં જ બેસી ગયા. ( जत्थ २ ते आसा आसयंति ४ तत्थ २ णं तेसिं बहूणं फोटपुडाणं य जाव अन्नेसिं च बहूणं घाणिदियपाउग्गाणं दवाणं पुजेय पियरे य करेंति, श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy