SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १७ कालिकद्वोपगत आकीर्णाश्ववक्तव्यता ६१३ गोधूमादीनामट्टकस्य ' आटा' इति प्रसिद्धस्य, · गोरसस्स य' गोरसस्य-घृतादिकस्य च यावत् अन्येषां च बहूनां पोतवहनमायोग्याणां द्रव्याणां पोतवहनं भरन्ति, भृत्वा ' दक्विणाणुकूलेणं' दक्षिणानुकूलेन सानुकूलेन वातेन यत्रैव कालिकद्वीपस्तौवोपागच्छन्ति, उपागत्य तत्र पोतवहनं 'लंबेति' लम्बयन्ति= तीरस्थापितशङ्कुषु वनन्ति, बद्ध्या तान्नौकास्थितान् उत्कृष्टान् उत्तमोत्तमान् शब्दस्पर्शरसरूपगन्धान ' एगडियाहिं ' एकाथिकाभिः लघुनौकाभिः · कालियदीवे' कालिकद्वीपे · उत्तारेति' उत्तारयन्ति नौकातो निस्सार्य भूमौ स्थापयन्ति । यावत् और अनेक पोतवहन प्रायोग्य द्रव्यों को उस नौका में भरदिया। (भरित्ता दक्षिणाणुकूलेण वाएणजेणेव कालियदीवे तेणेव उवागच्छह उवागच्छित्ता पोयवहण लंबेति, लंबित्ता ताई उकिट्ठाइं सद्दफरिसरस. रूप गंधाई एगडियाहिं कालियदीवे उत्तारेति । जहिं २ च ण ते आसा आसायंति वा सयंति वा चिटुंति वा तुयति वा तहिं२ च णं ते कोडं बियपुरिसा ताओ वीणाओ य जाव वित्तवीणाओ य अन्नाणि य बहूणि साइंदिय पाउग्गाणि समुदीरेमाणा चिटुंति) भर करके फिर ये लोग जब पीछे से आनेवाला अनुकूल वायु वहा तब वहां से चलकर जहां कालिक द्वीप था वहां आये-वहां आकर के इन लोगों ने लंगर डाल दिया-लंगर डालकर पोत में से शब्द के साधन भूत वीणा आदिकों को, अच्छे स्पर्श के साधनभूत रूई से भरे हुए रजाई आदि वस्त्रों को रसनाइन्द्रिय को सुहावने लगनेवाले खांड आदि पदार्थों को ઘઉંના લોટને, ગોરસ ઘી વગેરેને યાવત્ બીજા પણ ઘણા વહાણ યાત્રામાં કામ લાગે તેવાં દ્રવ્યને તે નૌકામાં ભર્યા. (भरित्ता दक्खिणाणुकले णं वाएणं जेणेव कालियदीवे तेणेव उवागच्छड. उवाणच्छित्ता पोयवहणं लंबेति, लंबित्ता ताई उक्किट्ठाई सदफरिसरसरूपगंधाइ एगद्वियाहिं कालियदीवे उत्तारेति । जहिं २ च णं ते आसा आसायंति वा सयंति वा चिटुंति वा तुयद्दति वा तर्हि २ च णं ते कोडुबियपुरिसा ताभो वीणाओ य जाव वित्तविणाओ य अन्नाणि य बहूणि सोइंदिय पाउग्गाणि य दव्वाणि समुदीरेमाणा चिट्ठति ) ભરીને તેઓ બધા જ્યારે પાછળથી વહેતે અનુકૂળ પવન વહેવા લાગે ત્યારે ત્યાંથી રવાના થઈને જ્યાં કાલિક દ્વીપ હતું ત્યાં આવ્યા. ત્યાં આવીને તે લેકેએ લંગર નાખ્યું. લંગર નાખીને વહાણમાંથી શબ્દના સાધન રૂપ વીણા વગેરેને, કેમળ સ્પર્શના સાધનભૂત રૂથી ભરેલા રજાઈ વગેરે વસ્ત્રોને, રસના (જીભ) ઈન્દ્રિયને ગમતા ખાંડ વગેરે પદાર્થોને, નેત્ર ઇન્દ્રિયને આનંદ श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy